Sunday, December 28, 2014
Garland Pose
मालासनम् इति इदम् आसनम् मे नूतनम् अस्ति | किन्तु इदं मम योगाभ्यासाय समयुज्यत | जाने प्रारम्भे इदं मया कष्टेन क्रियेत इति | तु कालेन अहं आसनं करिष्यामि | तावता अहं प्रतिष्ठायै कुड्याम् प्रयोगं करोमि | केचित् योगिनः वदन्ति शिलापुत्रकस्य पश्चात् गुल्फौ गवीनिका अस्य आसनस्य अभ्यासेन आयम्यन्ते उदरम् अपि च तेन तीव्रीभूयते इति |
Ghost
अहं कौरा-नद्याः गृहे प्रत्यागत्य निधनक्रियायाःविषये स्वल्प-शब्दान् लिखेयम् | स्व-संस्कृतशिक्षकस्य भ्राता गतसप्ताहे अतिगमति स्म | मम शिक्षकः मां पृच्छति स्म भवान् नद्याम् क्षौर-कल्पं गन्तुं शक्नोति इति | अत आवाम् अद्य प्रभाते इमं क्षौर-कल्पं दृष्टुं कैश्चित् मित्रैः सह नदीम् गतवन्तौ |नद्याम् पुरोहितःबहून् मन्त्रान् उद्गीतवान् किन्तु यद्यपि अहं संस्कृतछात्रः भवामि तथापि केचित् मन्त्राः मया न अवगताः | प्रतिभाति सः कैश्चित् हिन्दीशब्दैः सह संस्कृतमन्त्रान उद्गीतवान् इति |तत्पुर्वम् प्राथमिकम् अन्त्यकर्म प्रयातस्य गृहे अभूत् | अन्यस् पुरोहितः अन्त्यकर्मणः इमं भागम् अकरोत् | अधुना वृत्तान्तः मह्यम् अनुचितः आसीत् | अतः पृच्छामि स्म किमर्थम् द्वौ पुरोहितौ प्रयातस्य कुटुम्बेन प्रायुज्येताम्? | एकः पुरोहितःप्रयातस्य गृहेण प्रायुज्यत अन्यस् च पुरोहितः अनुनदीम् अन्यं कल्पम् अकरोत् इति ? | कुटुम्बी उक्तवान् यदा मृत्युःगृहे अवर्तत तदा प्रयातस्य गृहम् मलिनम् भविष्यति | एषः च प्रथमःपुरोहितः यः श्मशाने गृहे कल्पान् अकरोत् | सः नद्याम् कल्पान् कर्तुं न शक्नोति | यस्मात् गृम् प्रेतेन मलिनम् भूयते इति | तर्हि अहं पृच्छामि स्म तत्र गृहे प्रेतःप्रथमेन अन्त्यकर्मणा न आसीत् इति ?| उत्तरं न अलभ्यत ||
Tuesday, December 23, 2014
Christmas madness
अहम् अद्य मित्रेण सह जनाकिर्णमार्गे काफी- आपणं गतवान् | आवाम् काफीनाम् कांश्चित् चषकान् पीत्वा अल्पाहारान् किञ्चित् अखादताम् | अनन्तरम् आवां कानिचित् वस्तूनि क्रेतुम् निश्चयं अकुरुताम् किन्तु किमपि क्रेतुं न अशक्नुताम् | यस्मात् जनाकिर्णमार्गे बहुर्जनःसर्वत्र आसन् | जनस्य पङ्क्तयः अतिदीर्घा आसन् | अत आवां जनाकिर्णमार्गे किमपि क्रेणिं विना अत्यजताम् | चिन्तयामि ख्रीष्टोत्सवकाले सर्वे एते बहुव्ययिनःक्रेणयः निष्प्रयोजनाः निरवशेषतस् सन्ति इति ||
Thursday, December 11, 2014
Brahmins by Boat
What I have learned from reliable sources from our local University is the when the British brought East Indians here,they brought the labor caste of workers to the sugar plantations. The upper caste members were not allowed to get into the contract of indenture-ship. The upper class especially the Brahmins were of the intellectual type and literate etc so was not needed for the fields nor stirring up trouble as the intelligent ones who may known better. As one lecturer said a Brahmin would have rather died than leave India to cut sugar cane far less work in the fields.This brings the point the, no Brahmins really came to the islands during that period.
Another confusion to the story is that the Indians here lay claim to their ancestors language as being Hindi when the recorded language with their arrival from mostly Uttar Pradesh and some Tamil speaking people from South India was Bhojpuri of which they lost with the advent of the Canadian Presbyterian Missionary Churches who taught them English helping them blend into society easier to attain jobs and education etc..It appears that when the Cinema industry boomed the first few people of the last generation didn't understand the Hindi Bollywood movies giving rise to them wanting to learn Hindi and laying claim to it in some sense.
Another dimension is last names as Maharaj,Maraj , Mahabir etc names that appear to be some caste of some sort but not really names. When they arrived the Hindi speaking British who themselves were confused by the Bhojpuri wrote what ever they mention, which would their present names when asked their names. Not wanting to be affiliated with a low caste they uttered words as Mahabir Maharaj etc Hence the unusual names.
The few individuals in those Indian/Hindu societies who would have been privy to rituals done by Brahmins or knew a few mantras in India or could have read a little became the Purohits which we call Pundits. They don't know any Sanskrit nor any other holy text besides the Tulsi Das Ramcharitmanas and a few Puranas which they take in a literal sense.They became the so called Brahmins of the Hindu community who in some way own a monopoly on Hinduism here. They lay claim to state who can be accepted into the Priestly caste and who can do rituals an who could speak with some authority about Hinduism. So in some sense they brought the caste system as they saw it with them to their benefit. It leads to divides among themselves likewise the rest of the wider community but we have gotten use to their prejudices and racists comments about their superiority. There appears to me to be some sort of psychological, religious and cultural issues to be dealt with when dealing with the issue of caste these issues are how many Hindus view themselves the world and other ethnic groups on the planet. They could continue to bury their heads in the sands or to find solace in Ancient scriptures or blame the British and Christianity as is customary. If these issues are not dealt with in a dispassionate intellectual mood the problems with the idea and it narratives would plague future generations. As in some sort of way the issues of Slavery have plagues my ancestors coming down to this present generation. The Historians who know the history well call them "Brahmins by Boat" meaning they turned Brahmins while coming to the West Indies on the "kala pani"ocean.
Another confusion to the story is that the Indians here lay claim to their ancestors language as being Hindi when the recorded language with their arrival from mostly Uttar Pradesh and some Tamil speaking people from South India was Bhojpuri of which they lost with the advent of the Canadian Presbyterian Missionary Churches who taught them English helping them blend into society easier to attain jobs and education etc..It appears that when the Cinema industry boomed the first few people of the last generation didn't understand the Hindi Bollywood movies giving rise to them wanting to learn Hindi and laying claim to it in some sense.
Another dimension is last names as Maharaj,Maraj , Mahabir etc names that appear to be some caste of some sort but not really names. When they arrived the Hindi speaking British who themselves were confused by the Bhojpuri wrote what ever they mention, which would their present names when asked their names. Not wanting to be affiliated with a low caste they uttered words as Mahabir Maharaj etc Hence the unusual names.
The few individuals in those Indian/Hindu societies who would have been privy to rituals done by Brahmins or knew a few mantras in India or could have read a little became the Purohits which we call Pundits. They don't know any Sanskrit nor any other holy text besides the Tulsi Das Ramcharitmanas and a few Puranas which they take in a literal sense.They became the so called Brahmins of the Hindu community who in some way own a monopoly on Hinduism here. They lay claim to state who can be accepted into the Priestly caste and who can do rituals an who could speak with some authority about Hinduism. So in some sense they brought the caste system as they saw it with them to their benefit. It leads to divides among themselves likewise the rest of the wider community but we have gotten use to their prejudices and racists comments about their superiority. There appears to me to be some sort of psychological, religious and cultural issues to be dealt with when dealing with the issue of caste these issues are how many Hindus view themselves the world and other ethnic groups on the planet. They could continue to bury their heads in the sands or to find solace in Ancient scriptures or blame the British and Christianity as is customary. If these issues are not dealt with in a dispassionate intellectual mood the problems with the idea and it narratives would plague future generations. As in some sort of way the issues of Slavery have plagues my ancestors coming down to this present generation. The Historians who know the history well call them "Brahmins by Boat" meaning they turned Brahmins while coming to the West Indies on the "kala pani"ocean.
Friday, December 5, 2014
pratyaGgirA
प्रत्यङ्गिरा इति दुर्गाया रूपम् अस्ति तान्त्रिकाणाम् अपि च एका देवी अस्ति |
यदा तस्याःदेव्याःरूपं मया दृष्टम् तदा उपस्मरामि नारसिंह इति ||
यदा तस्याःदेव्याःरूपं मया दृष्टम् तदा उपस्मरामि नारसिंह इति ||
Friday, November 28, 2014
Just asking
प्रछ् इति अनियत-क्रियापदात् अयं धायुरस्ति | आङ्ग्लभाषायाम् अस्य क्रियापदस्य अर्थम् अस्ति ask इति | किन्तु न जाने ये व्याकरणागमा इदं क्रियापदं परिभवन्ति इति | अतः अस्य विकरणम् मे कष्टं भवति | अहं धातुं जाने | परन्तु इदं मया न ज्ञायते कथं धात्वङ्गं धातोः विरचयति इति | पृच्छ इति केषुचित् कालेषु धात्वङ्गं अस्ति | अतः प्रथमपुरुषे एकवचने क्रियापदम् अस्ति पृच्छति इति | अहम् अपि जाने इदं क्रियापदानाम् षष्ठगणेन अभिसम्बध्यते इति | अय्यो ! किन्तु इदं असामान्यम् अतीवास्ति | कः जानाति कथम् इदं क्रियापदम् विरचयति | क्रियापदस्य वा केचित् व्याकरणागमाः
इति ? ||
prach , In this manner this verbal root is from a unusual verb. In English the meaning of it is "ask." However I don't know which Traditional rules of grammar govern this verb. So the modification of it becomes difficult. I know the root,however this is not known by me," how the verbal base is constructed from the root." Thus pRccha in some tenses is the verbal base. So in Third person Singular the verb is pRcchati . I also know this verb belongs with the sixth class of verbs. However "oh my word !" it is very abnormal. Who knows," how this verb is constructed or any Grammatical rules of it.
इति ? ||
prach , In this manner this verbal root is from a unusual verb. In English the meaning of it is "ask." However I don't know which Traditional rules of grammar govern this verb. So the modification of it becomes difficult. I know the root,however this is not known by me," how the verbal base is constructed from the root." Thus pRccha in some tenses is the verbal base. So in Third person Singular the verb is pRcchati . I also know this verb belongs with the sixth class of verbs. However "oh my word !" it is very abnormal. Who knows," how this verb is constructed or any Grammatical rules of it.
Thursday, November 27, 2014
That cat ugly
मम मित्रं पृच्छति स्म किमिदं सुवर्णनयनमार्जालः भवन्तः विचित्रप्रकटचित्रे ? इति | अहं प्रतिवच्मि स्म मार्जालस्य चित्रं मयि भयम् अकारयत् | मार्जालो भयानको दुर्मुखश्च अस्ति | भवान् एतान् दन्तान् अशुभे नेत्रे च पश्यतु किन्तु इदानीम् मम भयं नास्ति येन मार्जालस्य चित्रं मया सदा दृश्यते :D | मार्जालस्य चित्रं कस्मैचित् जनाय रोचते किन्तु नाहं इति || हा हा हा अट्टहसामि ||
Sunday, November 23, 2014
The Root of Indian Classical Music
भारतीयशास्त्रीयसङ्गीतस्य मूलम् ||
इदं चलच्चित्रं सामवेदस्य विषयेऽस्ति | सामवेदस्य बहुतम शब्दाः ऋग्वेदेन सामान्याः सन्ति | मन्ये शब्दानाम् महः प्रतिशतं ऋग्वेदात् वस्तुतस् अस्ति इति | किन्तु तयोःमध्ये प्रधान विशेषार्थःअस्ति स्वरसम्पदी इति | स्वरसम्पदी मतिषु विज्ञाया अतीव अस्ति | ते वदन्ति सर्वस्य भारतीयशास्त्रीयसङ्गीतस्य वर्षिष्ठम् ध्रुपद्सङ्गीतम् सामवेदात् आगतम् इति | यदि यूयं इदं आशृणुयात तर्हि चलच्चित्रस्य अन्ते यूयं सामवेदस्य रीतौ गायत्रीमन्त्रं श्रोष्यथ || #Sanskrit #Music #Veda
The Root of Indian Classical Music
This video is about the Samaveda. Most words of the SAmaveda are similar with the Rigveda. I think a great percentage of the words are actually from the Rigveda. However the major difference between them both is Melody. The melody is very recognizable in the utterances/hymn. They say Dhrupad the oldest of all Indian Classical Music came from the SAmaveda. If you all could listen to it then at the end of the video you all will hear the GAyatrI mantra in Samaveda style.
https://www.youtube.com/watch?v=TBNEizCsor0
इदं चलच्चित्रं सामवेदस्य विषयेऽस्ति | सामवेदस्य बहुतम शब्दाः ऋग्वेदेन सामान्याः सन्ति | मन्ये शब्दानाम् महः प्रतिशतं ऋग्वेदात् वस्तुतस् अस्ति इति | किन्तु तयोःमध्ये प्रधान विशेषार्थःअस्ति स्वरसम्पदी इति | स्वरसम्पदी मतिषु विज्ञाया अतीव अस्ति | ते वदन्ति सर्वस्य भारतीयशास्त्रीयसङ्गीतस्य वर्षिष्ठम् ध्रुपद्सङ्गीतम् सामवेदात् आगतम् इति | यदि यूयं इदं आशृणुयात तर्हि चलच्चित्रस्य अन्ते यूयं सामवेदस्य रीतौ गायत्रीमन्त्रं श्रोष्यथ || #Sanskrit #Music #Veda
The Root of Indian Classical Music
This video is about the Samaveda. Most words of the SAmaveda are similar with the Rigveda. I think a great percentage of the words are actually from the Rigveda. However the major difference between them both is Melody. The melody is very recognizable in the utterances/hymn. They say Dhrupad the oldest of all Indian Classical Music came from the SAmaveda. If you all could listen to it then at the end of the video you all will hear the GAyatrI mantra in Samaveda style.
https://www.youtube.com/watch?v=TBNEizCsor0
Friday, November 21, 2014
Water Jar
कमण्डलु इति अस्य पात्रस्य शब्दः छात्रैः अशुद्धम् निर्ब्रूयते | चिन्तयामि एषःहिन्दीभाषया निर्ब्रूयते इति | किन्तु अहं निश्चयः नास्मि | यदा ते शब्दम् निर्ब्रवेयः तदा ते वक्तुं प्रतिभान्ति कमुडल् इति | अतः अहम् शब्दस्य अर्थम् अन्वेषणंकरोमि स्म | अहं च तं लब्धुं न अशक्नवम् | यस्मात् छात्राः तम् उच्चारकाः अशुद्धम् आसन् | इदानीम् उचितानि अक्षराणि मया लभ्यन्ते | शब्दस्य अर्थःअपि अलभ्यत | मम अध्यापकः मे कमण्डलुम् अयच्छत् | सः उक्तवान् भवान् संस्कृतं पर्याप्तम् जानाति | अतः भवान् स्वहोमान् स्वपूजाःच कुर्वन् आरभेत |एषःकमण्डलुः स्व प्रवृत्तौ करदक्षः अतीव भविष्यति इति |
The Water Jar (kamaNDalu) like this the word for this utensil is pronounced by the student incorrectly. I think, ' this is pronounced with Hindi." However I am not sure. Whenever they pronounce the word, then they appear to say, "kamaNDal." So I searched the meaning of the word and I was not able to get it, because the students were pronouncing it incorrectly. Now the proper spelling is obtained by me also the meaning of the word. My teacher gave me a Water Jar. He said," you know enough Samskrit, so you should start doing your own rituals and pujas, this water jar will be very handy in your own practice.
The Water Jar (kamaNDalu) like this the word for this utensil is pronounced by the student incorrectly. I think, ' this is pronounced with Hindi." However I am not sure. Whenever they pronounce the word, then they appear to say, "kamaNDal." So I searched the meaning of the word and I was not able to get it, because the students were pronouncing it incorrectly. Now the proper spelling is obtained by me also the meaning of the word. My teacher gave me a Water Jar. He said," you know enough Samskrit, so you should start doing your own rituals and pujas, this water jar will be very handy in your own practice.
Tuesday, November 18, 2014
raaga
भैरव्-रागः
कथमपि न मन्ये सङ्गीतस्य एषःप्रकारः ट्रिणिडाड्-देशे जनेभ्यः रोचेत इति | किन्तु अवश्यम् प्रतिजानामि कुवित्स इदं कर्णावधानेन ध्याप्येत इति |
bhairav-rAgaH
Somehow I don't think," this type of music would be pleasing to people in Trinidad." However I must admit, "anyone would be caused to be meditative by listening to it."
https://www.youtube.com/watch?v=r9UjNZXmpwk
कथमपि न मन्ये सङ्गीतस्य एषःप्रकारः ट्रिणिडाड्-देशे जनेभ्यः रोचेत इति | किन्तु अवश्यम् प्रतिजानामि कुवित्स इदं कर्णावधानेन ध्याप्येत इति |
bhairav-rAgaH
Somehow I don't think," this type of music would be pleasing to people in Trinidad." However I must admit, "anyone would be caused to be meditative by listening to it."
https://www.youtube.com/watch?v=r9UjNZXmpwk
Sunday, November 16, 2014
Learn Learn Learn
सा उक्तवती यदि भवतः शब्दवारिधिः पिस्येत् तर्हि भवान् संस्कृतभाषां वक्तुं शक्नुयात्
इति ||
She said,"If your vocabulary could expanded , then you should be able to speak samskritam."
इति ||
She said,"If your vocabulary could expanded , then you should be able to speak samskritam."
Monday, November 10, 2014
Slayer of Raktabija
ॐ जयंती मंगल काली भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तुते इति चण्डीपाठस्य एषः मन्त्रः कालीदेव्यै विशेषतस् अस्ति इति इदं मया न अज्ञायत | अहं विकीपीडयायां इदं प्रत्यग्रम् पठन् आसम् |इदं च मया अदृश्यत |अहं च अज्ञातः आसम् मन्त्रः कालीदेव्यै विशेषतस् आसीत् इति | अहम् अजानाम् देव्याः मन्त्रः आसीत् इति | येन सर्वे शब्दाः स्त्रीलिङ्गाः प्रायस् सन्ति | अतःतस्य मन्त्रस्य करणः देव्याः विषये सत्यम् एव अस्ति | भद्रकाली इति अपि एषः शब्दः परिकथयति | अहं च एतस्याः विशिष्टदेव्याः विषये न जातु चिन्तयामि स्म | सुष्ठु इदानीम् अहं जानामि | प्रतिदिनम् त्वं किञ्चित् अधिगच्छसि इति मन्ये ||
|| ॐ श्री काल्यै नमो नमः ||
|| ॐ श्री काल्यै नमो नमः ||
Saturday, November 8, 2014
aum namazcaNDikayai
सा पृष्टवती भवान् सर्वासु महिलासु स्वाभाविकस्त्रीमयशक्तीःपूजयति वेति | अहं प्रत्युक्तवान् आम् खलु ! इति ||ॐ नमश्चण्डिकयै ||
She asked," you worship the inherent feminine energy in all women ?" I replied, "yes indeed."
Salutation to CaNdikA.
She asked," you worship the inherent feminine energy in all women ?" I replied, "yes indeed."
Salutation to CaNdikA.
एवमपि अस्ति वा? Is it like this?
एवमपि अस्ति वा?
यद्वा वाक्येषु भवान् सन्धिरूपाणि प्रयुङ्क्ते यदि वा तानि न प्रायुज्यन्त | वाक्यानाम् अर्थः विकृतः न अस्ति | किमर्थं केचित् जनाः तस्य विषये माम् रोशितुम् प्रयत्नं करिष्यन्ति | भाषा आख्यात्याः सन्दर्भस्य च विषये अस्ति| यदि एते संस्कृताधुनिकमुनयः एतादृशीम् अविरतम् एकत्रीकुर्वन्ति "कथम् किञ्चित् लिख्येत वरम् किं आख्यानयेत् "इति तर्हि भाषायाः विस्तारःउदक्युद्धम् भवेत् ||
Is it like this?
Whether in sentences you use sandhied forms ( joining of words/letters) or they're not being used. The meaning of the sentences isn't altered/changed. Why some people try to annoy me on the topic of it. Language is about context and communication. If these modern #Sanskrit enthusiasts constantly focus like this " how something is written rather than what may be communicated," then the spreading of the language would be a upward battle.
यद्वा वाक्येषु भवान् सन्धिरूपाणि प्रयुङ्क्ते यदि वा तानि न प्रायुज्यन्त | वाक्यानाम् अर्थः विकृतः न अस्ति | किमर्थं केचित् जनाः तस्य विषये माम् रोशितुम् प्रयत्नं करिष्यन्ति | भाषा आख्यात्याः सन्दर्भस्य च विषये अस्ति| यदि एते संस्कृताधुनिकमुनयः एतादृशीम् अविरतम् एकत्रीकुर्वन्ति "कथम् किञ्चित् लिख्येत वरम् किं आख्यानयेत् "इति तर्हि भाषायाः विस्तारःउदक्युद्धम् भवेत् ||
Is it like this?
Whether in sentences you use sandhied forms ( joining of words/letters) or they're not being used. The meaning of the sentences isn't altered/changed. Why some people try to annoy me on the topic of it. Language is about context and communication. If these modern #Sanskrit enthusiasts constantly focus like this " how something is written rather than what may be communicated," then the spreading of the language would be a upward battle.
Wednesday, November 5, 2014
walk nah ?
शिरासनम् इति अद आसनं मे प्रयुक्तुम् कष्टम् अतीव अस्ति | अहं चिन्तितवान् अद आसनं ग्रीवायाः विषय आसीत् इति | किन्तु भारःग्रीवायां न स्थापयति | भारः शरीरस्य मध्याभ्यः स्नायुभ्यः आगच्छेत् | यदि अमूः स्नायवः समर्थाः सन्ति तर्हि आसनं सलीलम् क्रियेत | समकक्षा अपि गौरववत् अतीव अस्ति ||
Sunday, October 26, 2014
sUtra
जनेऊ इति हिन्दीभाषायाम् इदं सूत्रं बहुभिःजनैः कथ्यते | किन्तु संस्कृतभाषायाम् इदं कथ्यते यज्ञोपवीतम् इति| चिन्तयामि ट्रिण्डाड्देशे तस्य भरणम् अस्माकं पुरोहितेभ्यः प्रायस् अस्ति | किन्तु भारतदेश एषः संप्रदायः विकल्पयेत् इति | अहं तस्य विषये पठन् आसम् | अहं च अपठम् चामुण्डा या देवी अस्ति | सा एकम् धारयति | किन्तु तस्याःयज्ञोपवीतम् नरकपालैः व्यरच्यत | यद्यपि शिवः साम्प्रदायिकाभ्यासेषु मानितः अत्यर्थम् अस्ति | सः ब्राह्मणः नास्ति | अतः सः इदं पवित्रम् सूत्रम् न धारयति इति | एताःकथाः मनोहराः सन्ति ||
Wednesday, October 22, 2014
I Love Ragas
अहं चिन्तयामि मम सङ्गीतकक्षायाम् एते छात्राः भारतीयशास्त्रीयसङ्गीतस्य प्रधानभावनन् न अवगच्छन्ति इति | ते न जानन्ति गानीय स्वराणाम् प्रौढिः गुरुतमा अस्ति इति | ते सर्वे बॉलीवुड्-सङ्गीतानाम् भजन-गीतानाम् च सीमारेखासु चिन्तयन्ति | अतः यदि कानिचित् गीतानि रागाःवा शब्दैः विना सन्ति तर्हि ते उपाहृतानाम् रागाणाम् रसज्ञाःन सन्ति ||
Sunday, October 19, 2014
A course of action
देव्याःकवचस्य पाठः तस्य रक्षणम् अभिभूषितुम् अस्ति | श्लोकाः प्रत्यात्मविनियत शक्तीः आह्वयन्ति | याः परिरक्षणशक्तीनाम् देव्याः पूर्णव्यूढिम् सार्धम् संनिधापयन्ति यस्य ताः मनुष्य शरीरे निवसन्ति |ऋषि-मार्कण्डेयः शिष्यस्य निष्ठाम् समाश्रयति | सः ब्रह्मम् पृच्छति स्म हे ब्रह्म कृपया मे परमेष्ठरहस्यम् प्रकटीकरोतु इति | देवःप्रतिवदितः अदः निगूढम् विज्ञानम् देव्याः रूपे स्वयम् अस्ति इति | तर्हि देवः देव्याः नव नामानि परिकथयति शैलपुत्री ब्रह्मचारणी चन्द्रघण्टा कूष्माण्डा स्कन्दमाता कात्यायनी कालरात्रि
महागौरी सिद्धिदात्री चेति ||
महागौरी सिद्धिदात्री चेति ||
Friday, September 26, 2014
प्रपन्नार्तिहर prapannArtihara relieving the distress of suppliants .
नवरात्रिः नवरात्रोत्सवःवा इति इयम् ईश्वरस्य स्त्रीमय स्वभावाय विधेत् | श्रीदुर्गा श्रीकाली वा श्रीलक्ष्मी श्रीसरस्वती च इति एताःस्त्रीमयरूपेश्वरस्य त्रि-विमायाःप्रतीकान् सन्ति | ता अस्तित्वस्य मूलभूत त्रैगुण्यम् अपि निर्वर्णयन्ति तामसम् राजसत्वं सत्त्वम् चेति | स्थितिः इति तामसस्य अर्थः अस्ति क्रिया अनुरक्तिः चेति राजस्त्वस्य अर्थौ स्तः अपीतिः द्रवीभावः संयोजनम् चेति सत्त्वस्य अर्थाःसन्ति सीमारेखा अपि च भिन्दती अस्ति | त्रि-दिव्यद्रव्येषु येन स्व-शरीराणाम् कृतिः सम्बद्धा दीर्घम् अस्ति पृथिवी भानुः चन्द्रः चेति | एवं पृथिवी तामसम् इव अस्ति भानुः राजसत्वम् इव अस्ति चन्द्रः सत्त्वम् इव अस्ति इति अनुचिन्तयतु |
||ॐ नमश्चण्डिकयै ||
||ॐ नमश्चण्डिकयै ||
Wednesday, September 24, 2014
I am thinking of dropping this Indian Classical Music class.
सङ्गीतकक्षायाम् तत्र बहवः विघ्नाः सन्ति | एकः अहं समयस्य दीर्घावधिभ्यः भूतल उपवेष्टुम् नशक्नोमि यदा इदं मया क्रियते तदा मम नलकिन्यौ पीडया स्तः | अहं चिकित्सककार्यालयम् गच्छेयम् इति | द्वि अमन्यम् सङ्गीतकक्षा भारतीयप्रगीतस्य विषये केवलम् आसीत् इति नापि अजानाम् अहं तबला-वाद्यं हारमोनियम्-वाद्यं च अवगमिष्यामि इति |अहम् इमे वाद्ये अवगन्तुं न जातु ऐच्छम् किन्तु प्रतिभाति इमे वाद्ये मया अवगम्येताम् इति | इदानीम् वाद्ये अनुगन्तुं मया क्रीयेताम् |वाद्याभ्याम् धनं कुतस्त्यम् अपि अस्ति इति | तृतीयः तत्र विश्वविद्यालये अभ्यासकक्षाः न सन्ति अतः सङ्गीतज्ञाः विश्वविद्यालये स्ववाद्यानि शीलयितुम् न शक्नुवन्ति इति | अनुचिन्तयन् अस्मि इयं कक्षा मया त्यज्येत इति || :(
Sunday, September 21, 2014
This is a Masterpiece.
अस्य रागस्य सौन्दर्यम् गौरवेणवदामि अपि च केन अयं पण्डितेन अगीयत | तस्य लालः स्वरचनया सह अनधिकः अस्ति | चिन्तयामि प्रथमतालःतीन्ताले अस्ति रागस्य च आलापः लयस्य चक्राभ्याम् अगीयत इति | अपि अवलोकयामि गमकानाम् स्वाराः गभीराः अतीव सन्ति पार्श्वगत गायकः अपि च गीते केषुचित्समयेषु नायकत्वम् आनीतः शिक्षया अस्ति || https://www.youtube.com/watch?v=SeLzj2cGvEk
Hindi is a very strange language
बहवः जनाः बहुशस् चिन्तयन्ति (अहम् ) सः हिन्दीभाषाम् जानाति यस्मात् सःसंस्कृतभाषां पठति इति किन्तु इयं चिन्ता सत्यात् अतीवदूरम् अस्ति |अहं हिन्दीभाषाम् किञ्चित् न जानामि भाषा च मे विदेशीया अस्ति | ते अपि परिशङ्कान्ति सः हिन्दीभाषाम् जानीयात् यस्मात् भाषे समान वर्णमालाम् देवनागरीम् वा उपयोगं कुरुतः इति किन्तु पुनः इयं मतिः सत्यात् अतीवदूरम् अस्ति | अहं काञ्चित् हिन्दीशब्दान् पठितुं शक्नुयाम् परन्तु भाषायाःकेचित् शब्दाः मया प्रवदितुम् न
शक्यन्ते केचित् मे विश्वमोहनाःअतीव सन्ति | कानिचित् उदाहरणानि शुभकामनाएँ कोई गए बताएगा इतादीनि | यदा अहं अमून् शब्दान् पश्यामि तदा अहं अमुन् प्रवदितुं कथं न अवगच्छामि | संस्कृतभाषायां स्वराः ये सम्भूय सन्ति ते अन्यान् नादान् उत्कल्पयन्ति यदा स्वरौ आयोजनंकुरुतः तदा अन्यः नादः ताभ्यां जनयति | नजानामि यदि अयं न्यायः हिन्दीभाषायाम् अपि सम्प्रयुनक्ति इति | यद्यपि भाषे समान वर्णमालाम् उपयोगं कुरुतः या देवनागरी अस्ति तथापि भाषा मया न अवगता ||
शक्यन्ते केचित् मे विश्वमोहनाःअतीव सन्ति | कानिचित् उदाहरणानि शुभकामनाएँ कोई गए बताएगा इतादीनि | यदा अहं अमून् शब्दान् पश्यामि तदा अहं अमुन् प्रवदितुं कथं न अवगच्छामि | संस्कृतभाषायां स्वराः ये सम्भूय सन्ति ते अन्यान् नादान् उत्कल्पयन्ति यदा स्वरौ आयोजनंकुरुतः तदा अन्यः नादः ताभ्यां जनयति | नजानामि यदि अयं न्यायः हिन्दीभाषायाम् अपि सम्प्रयुनक्ति इति | यद्यपि भाषे समान वर्णमालाम् उपयोगं कुरुतः या देवनागरी अस्ति तथापि भाषा मया न अवगता ||
Friday, September 12, 2014
Celestial in origin
ध्रुपद् इति अस्य सङ्गीतस्य एका कथा अस्ति सङ्गीतस्य इयं रीतिः गन्धर्वात् आभवत् | न जानामि के गन्धर्वाःसन्ति कुत्र वा ते आगताः इति किन्तु इयं कथा सङ्गीतशिक्षकेण उक्ता गन्धर्वाः दिव्यभवकाः सन्ति ते च देवासुरेभ्यः सङ्गीतं वादयन्ति अपि च ये पुमांसःअभिवृताः तेषां सङ्गीतम् शृणुयुः ते अपि वादयेयुः इति | सोsपि उक्तवान् ते तेभ्यःअभीवृतपुम्भ्यः ध्रुपद्सङ्गीतम् अपाठयत् | एषा कथा पौराण प्रकृत्याम् भवितुं प्रतिभाति परन्तु अहमेव न जानामि | अन्या कथा अस्ति ध्रुपद्-सङ्गीतम् उद्गीथात् आभवत् अमूनि सुस्वरकलत्वानि च सामध्वनौ उपालभन्त एतानि ध्रुपद्-सङ्गीतस्य प्रतिष्ठिकाः सन्ति इति | एषा कथा अधिकैतिहासिकप्रकृत्या भवितुम् स्वरूपतस् प्रतिभाति |केनापि जनाः परिशङ्कितुम् वावृत्यन्ते ध्रुपद्-सङ्गीतम् भावितात्म मनोहरम् आध्यात्मिकम् च अत्यर्थम् सर्वदा भविष्यति ||
Thursday, September 11, 2014
it hard to play
हारमोनियम्-वाद्यं १८४o-संवत्सरवेलासु पैरिस्-नगरे आलेक्सान्द-दिबेन्-महोदयेन पर्यचिन्त्यत | यद्यपि इदं हिन्दुस्तानीशास्त्रीयसङ्गीते प्रसिद्धम् अतीव अस्ति तथापि इदं भारतीयवाद्यं जनुषा नास्ति ||
Wednesday, September 10, 2014
if I had a choice I would learn to play the Pakhavaj
अतः ह्यः सङ्गीतकक्षायाम् शिक्षकः पर्यकथयत् अमीर-ख़ुसरौ-श्रीमान् यःवादकःकविःपण्डितश्च आसीत् सःतबला-वाद्यम् अतक्षत् | पखावज्-वाद्यम् तेन खण्डौ नि अभिद्यत किन्तु असौ वार्त्ता बहूनाम् अन्यासाम् कथानाम् एकाम् केवलम् अस्ति इति | सोsपि अवदत् तबला-वाद्यम् पारसिकेय वाद्यात् प्रवर्तेत् यस्य नाम तब्ल् इति | तत्र अपि मौसुलः अस्मिन् उपरञ्जयति |निगमने नकिस् एव जानाति या कथा सत्या एव अस्ति किन्तु वाद्यस्य सर्वाः कथाः युष्माभिः पठ्येरन् इति ||
Tuesday, September 9, 2014
I got more than I bargain for..............
अहं ह्यः स्वसङ्गीताध्यापिकाम् अन्ततस् मिलितवान् रूबीमलिक्-पण्डिता इति या आगामिभ्याम् वर्षाभ्याम् मे भारतीय शास्त्रीयसङ्गीतस्य आधार-कलाम् पाठयेत् | सा प्रिया सुन्दरा च अतीव अस्ति न अजानाम् सा वङ्गीयास्ति इति किन्तु सापि ह्यः कक्षायाम् इमां पर्यकथयत् | अद्य अहं अन्येन शिक्षकेण तबलावाद्याय प्यनयम् | तबलावाद्यस्य शिक्षकः माम् अपृच्छत् किं भवान् तबलावाद्यस्य विषये चिन्तयति इति प्रत्यवदम् तबलावाद्यम् बह्वर्थम् अधिकतमबहुप्रतिज्ञम् च अस्ति इदं बहुप्रतिज्ञान् तालबद्धान् स्पन्दान् भूयस् प्रकरोति एते स्पन्दाःअन्येषु श्रोत्रसुखरीतिषु अन्येषु प्रहारवाद्येषु च नोपलभन्ते ते भारतीय शास्त्रीयसङ्गीताय अद्वितीयाःसन्ति इदं पठितुं कष्टम् प्रतिभाति इति सः अट्टाहसत् अनन्तरम् च सः वदति आहो! आम् ! खलु ! खलु इति ||
Saturday, August 30, 2014
fairy or divine being....lol
तथा रामायणे हनुमान् कामरूपी आसीत् किन्तु एतेन पण्डितेन कथ्यते वालिनः सुग्रीवस्य च सेनायां विशेष सैनिक वानराः कामरूपिणः अपि आसन् इति | अहं रामायणं न जातु पठामि किन्तु कस्मिंश्चित् दिने आगामिनि ग्रन्थः मया पठ्येत ||
who cares why even bother?
अतः कश्चित् ग्राम्यबुद्धिः चलच्चित्रनिदेशकः रामगोपाल-वर्मा महोदयः श्री-गणेशस्य विषये काञ्चित् प्रतिकूलवर्तिनः शब्दान् ट्वीट-द्वारा लिखितवान् सः च अपि प्रकोपण सम्मत प्रश्नान् किञ्चित् अपृच्छत् | सः अन्तर्जाले क्षोभम् नितान्तम् अकरोत् | इदानीम् प्रश्नः पृच्छेत् यद्वा तस्य प्रश्नाः वास्तवाः आसन् यदि वा ते व्याहनस्याः आसन् इति | उत्कृष्ट जनाः पिण्ड्यकुर्वन् कथम् सः प्रशनान् अपृच्छत् न हि वरम् किं प्रश्नानाम् सत्त्वम् आसीत् इति | पुराणानाम् कथाः निर्वक्तव्याः प्रतिपदम् न भवेयुः इति चिन्तयामि किन्तु जनाः परिशङ्केरन् किमपि तेभ्यः रोचते इति | प्रश्नाः तेन अप्रछ्यन्त ते पुराणानाम् श्रीगणेशस्य च विषये धन्य परिभाषाः विवृणीयुः इति परन्तु एतादृश्यः परिभाषाः न जातु प्रभविष्यन्ति यस्मात् याथार्थ्यम् उत्कृष्टजनेभ्यः न रोचते अन्यतरान्यतराः कथाः च प्रमोदम् अनुभवितुं जनान् येन कारयन्ति तासु कथासु ते परिशङ्कन्ते इति | यद्वत् समर्थकारुण्यपार्वत्याः पुत्रः मह्यम् अतीव अतीव अतीव रोचते ||
|| श्री गणपतये नमस्कारान् सर्वदा समर्पयिष्यामि ||
|| श्री गणपतये नमस्कारान् सर्वदा समर्पयिष्यामि ||
Tuesday, August 26, 2014
Tamil Sanskrit
This article is based on astrology a topic I have very little interest in however the author uses a particular story to highlight his points on the subject. The essence of the story line is of some interest to me for the ideas that were presented in it. The author uses the story line to highlight a general idea of the Dravidian culture the indigenous peoples of India and the Aryan culture a nomadic people coming into India. Every time I am asked about this topic of the "Ayran Invasion theory" based on a few readings,discourses I've listen to etc I draw the same conclusion or to some extent the sentiments expressed in the article but this is met with opposition as the the theory being flawed debunked or some crazed Max Mueller European idea used to divided the sub continent. I am not even too sure who was Max Mueller or know of his ideas but the author being some Indian yogi/holy man using the same ideas expressed in some way to make his point is interesting....The author in another article even stated although #Sanskrit is considered the mother of all Indian and European language he stated," That is why it ( #Sanskrit ) has become the mother of almost all Indian and European languages, except Tamil. Tamil did not come from Sanskrit. It developed independently. Now Tamil a Dravidian south Indian language of a indigenous people meeting the nomadic #Sanskrit speaking Aryans shows the interaction of two great cultures on some level invasion or not.http://blog.ishafoundation.org/lifestyle/does-astrology-work/
http://blog.ishafoundation.org/lifestyle/sanskrit-connecting-sound-form/
http://blog.ishafoundation.org/lifestyle/sanskrit-connecting-sound-form/
Saturday, August 23, 2014
I don't know them all
कर्मनामानि इति संस्कृतभाषायाःनिबन्धने महान्तः कथकाः सन्ति यद्यपि तानि धातुभ्यः व्युत्पदन्ते तथापि तानि क्रियापदानि न सन्ति तानि च विशेषनानि एव भावयन्ति | तेषां कर्मनाम्नाम् प्राथमिक कार्यम् विशेषनम् इव समास्ते परन्तु केषुचित्विषयेषु तानि क्रियापदानि इव समासते अपि च कानिचित् कर्मनामानि विशेष्याणि इव समासते | इदं वाक्यं प्रत्यग्रम् अपश्यम् न तया कर्तव्यं कृतं , भोक्तव्यं भुक्तं ,द्र्ष्टव्यम् दृष्ट्म् ,श्रोतव्यम् वा श्रुतम् इति | इदम् उदाहरणम् तेषां कर्मनाम्नाम् विनियोगे पण्डितताम् अनल्पयोग्यताः च दर्शयति तानि विचित्रार्थैः शब्दैः च स्वनिबन्धान् खलु उपकुर्वन्ति | सम्प्रमोहयति अहं तेषां कर्मनाम्नाम् सर्वाणि रूपाणि न जानामि इति ||
Wednesday, August 20, 2014
The Human Voice is very potent and powerful instrument.
समुत्कटम् देवजम् न्यस्तम् इत्यादीनि कानिचित् विशेषनानि सन्ति येन एषो रागोऽनुवर्णयेत् |
गायकस्य स्वरो गुणवान् अस्ति रागो गुणसम्पदा तेन अगीयत | इच्छामि अहं स्वकनीयसि जन्मनि एतादृशाय भारतीय शास्त्रीयसङ्गीताय उदघटये इति कुस्मयै अपिनाम आगामि-जन्मनि इदम् अभिशृणुयाम् इति || https://www.youtube.com/watch?v=7GsHuB4zZU8
गायकस्य स्वरो गुणवान् अस्ति रागो गुणसम्पदा तेन अगीयत | इच्छामि अहं स्वकनीयसि जन्मनि एतादृशाय भारतीय शास्त्रीयसङ्गीताय उदघटये इति कुस्मयै अपिनाम आगामि-जन्मनि इदम् अभिशृणुयाम् इति || https://www.youtube.com/watch?v=7GsHuB4zZU8
Wednesday, August 13, 2014
their hands
शिरस्य इमानि गतयो दक्षिणहस्तेन सह वैदिकोद्गीत्या अद्वितीयाः सन्ति किन्तु कर्णाटकसङ्गीते
सामान्य गतयो मया अपि अवलोक्यन्ते | यर्हि कर्णाटकसङ्गीते गायकाः स्व गीतानि गातुम् आसते तर्हि ते जानुनि मृदु ताडनेन हस्तेन तालान् गणयन्ति | दाक्षिणात्य भारतीय शास्त्रीयसङ्गीते अयम् अभ्यास उद्गीथस्य तादृक्षः प्रतिभाति इति मन्ये ||
सामान्य गतयो मया अपि अवलोक्यन्ते | यर्हि कर्णाटकसङ्गीते गायकाः स्व गीतानि गातुम् आसते तर्हि ते जानुनि मृदु ताडनेन हस्तेन तालान् गणयन्ति | दाक्षिणात्य भारतीय शास्त्रीयसङ्गीते अयम् अभ्यास उद्गीथस्य तादृक्षः प्रतिभाति इति मन्ये ||
Monday, August 11, 2014
good thing no cheap,cheap thing no good.
समीचीनवस्तूनि अल्पक्रीतानि न सन्ति अल्पक्रीतवस्तूनि च समीचीनानि न सन्ति ||
Sunday, August 10, 2014
mapapi real big snake
भुजङ्गासनम् कषेरुकाम् वाजीकरोति क्रोडपाली स्कन्धपीठे पिचण्डम् च समातन्वन्ति नितम्बौ वीडेत इदमपि विगतक्लमम् अस्ति | साम्प्रदायिक ग्रन्थाः वदन्ति इदं भुजङ्गासनम् शरीरस्य उष्णाम् वर्धनं करोति रोगः हन्ति कुण्डलिनी चापि जागरति इति ||
humans
As I stood in a unknown location in a prison with silent but not dumb inmates for their faces spoke volumes of pain and grief waiting on their fates,I observed from the bars of the cell ,lamenting protesters passing outside in their soiled white clothing with the heat of the impartial sun blazing on their parched lips and partially covered faces ,with hands raised they shouted," Justice ! Justice ! Justice! let our women and children go." I then was hastily escorted outside the prison into the streets by a tired and weary prison guard who had grim stacked ideas in his head for he knew his duty in the prison was useless strained and worth no value to him or his country as he longed to be with the protestors for his family, wife and children also suffered. I asked him, "who are these people? what desert people are they ? why are they suffering from thirst and food? " as I walked further away from the prison, I observed death by hunger, starvation, thirst,suicide, mayhem suffering and misery.I scream one last question at him when I saw the anguish as death made his journey through the blood stained, mutilated body filled, war stricken streets.Water is gold here, is it ?, for it was quite clear although gold a most precious item where I am from, was definitely worthless. "Water Water Water," was the cry of their minds and souls of everyone, for water had become the most revered commodity, worth sustenance of life,giving hope of seeing a loved one once again bringing back humanity to oneself. In the midst of all the unthinkable mayhem, the roar of choppers broke through the cries of sorrow above conjuring fears in everyone faces as they gazed up to the sky accepting their fates of death or supplies of survival rations from other humans who may hear their cry to survive .I also lost in my gaze as these machine of war teared the sky with their war cries leaving me in fear of the worst but bomb mortar shells did not fall,small boxes of supplies fell as the distressed people by the hundreds rushed them in a stampede for survival ...... Finally WATER. .....Some drank from the bottles as though it was the last they would have, others crabbed as much as they can carry with their weaken limbs and blood stained clothes, yet some to my astonishment did not drink for they carried the water to their loved ones who had already died for death had beckon them as tried for the lifeless body to drink water,while they cried out loud a loud bellow with no tears to fill their eyes or to run down their cheeks,calling out the names of their loved ones ,begging them to return. I stood crying weakened by the millions of knots my stomach made inside and my heart with a heavy burden of immeasurable pain I begged mA to eliminate their suffering I shouted again and again "माँ."
Friday, August 8, 2014
beats me
आरती इति संस्कृत भाषाया एषः शब्दो न अस्ति | एषः शब्दः हिन्दी भाषायां भवेत् इति शङ्के | यदि भवान् मूर्त्याः पुरतस् उच्छलित दीपिकायाः विषये वदन् अस्ति तर्हि संस्कृत शब्द उपयोगं कुर्यात् "आरात्रिक" इति किन्तु निश्चयो न अस्मि ||
Wednesday, August 6, 2014
Game Changer
योऽनुबन्धो भारतीय शास्त्रीयसङ्गीतस्य संस्कृत भाषायाः च मध्येऽस्ति
अयम् अनिरुक्तगाने ध्रुपद्शास्त्रीयसङ्गीते मम सुप्तज्ञानेषु च अनुविद्यात् | यदा अहं संस्कृत भाषायां भाषणस्य विषये स्वप्नदृक् अस्मि तदा तैः सुप्तज्ञानैः महये परन्त्वधुना मयि सुप्तज्ञाने सति गानस्य स्वहिन्दुस्थानीय प्रकारोऽपि संस्कृतभाषायाम् अस्ति | इमानि सुप्तज्ञानानि हृदयहारीणि सन्ति | अथ चेद् यद् स्व सुप्तज्ञानेषु मया श्रुतम् तत् पत्त्रे लेखनीयम् ||
अयम् अनिरुक्तगाने ध्रुपद्शास्त्रीयसङ्गीते मम सुप्तज्ञानेषु च अनुविद्यात् | यदा अहं संस्कृत भाषायां भाषणस्य विषये स्वप्नदृक् अस्मि तदा तैः सुप्तज्ञानैः महये परन्त्वधुना मयि सुप्तज्ञाने सति गानस्य स्वहिन्दुस्थानीय प्रकारोऽपि संस्कृतभाषायाम् अस्ति | इमानि सुप्तज्ञानानि हृदयहारीणि सन्ति | अथ चेद् यद् स्व सुप्तज्ञानेषु मया श्रुतम् तत् पत्त्रे लेखनीयम् ||
Tuesday, August 5, 2014
well who ?
एकवारम् अहं संस्कृत भाषा कक्षायाम् आसम् केचित्छात्राःच महाभारतकथायाः एकलव्यस्य विषये परस्परेण समुद्दिशन्त आसन् | परह्यःरात्रावहं समान विषयेण चलच्चित्रम् पश्यामि स्म अतः कक्षायाम् अहं परिकथितवान् एकलव्यः श्री कृष्णेन विन्यहन्यत इति यतः एकलव्यस्य चलच्चित्रे इदं मया अदृश्यत | तदानीम् कक्षायाम् सर्वे छात्रा मम वक्तव्येन पर्यक्रुध्यन्त | अतःपृच्छामि स्म कथं सः उपहतः इति ते परिजल्पितवन्तः न जानीमः किन्तु इदं श्रीकृष्णस्य हस्ताभ्याम् न आसीत् यतः श्रीकृष्णो महाभारत युद्धे न अप्योति स्म इति | कथमपि परिशङ्के अहं करुणार्द्रविषयम् अस्पृशम् इति | विषयं विनिश्चेतुम् न अशक्नवम् यस्मात् महाभारतं मया नैव अपठ्यत किन्तु कः तम् अभ्यहन् ? ||
Monday, August 4, 2014
I may go nuts
स्वल्प वर्षेभ्यः संस्कृत व्याकरणम् पठित्वा भाषां वक्तुम् इच्छामि अन्यस्मिन् चापि मम मनसि भारतीय शास्त्रीयसङ्गीते रागाणाम् संहतत्वानि पठितुम् इच्छामि ||
Saturday, August 2, 2014
ah fall off de bed
हठयोगस्य विषये एकःप्रश्नः |
यदि कश्चित् प्रतिदिनम् प्राणमय प्राणनेन सह हठयोगम् अभ्यासं करोति तर्हि अयम् अभ्यासः अन्यानि सूक्ष्मशरीराणि अभिस्पर्ष्टुं शक्नोति वा ? | अधुनातनयोगिन उक्तवन्तो हठयोगस्य अभ्यासः शरीरस्य आरोग्याय केवलम् अस्तीति ||
यदि कश्चित् प्रतिदिनम् प्राणमय प्राणनेन सह हठयोगम् अभ्यासं करोति तर्हि अयम् अभ्यासः अन्यानि सूक्ष्मशरीराणि अभिस्पर्ष्टुं शक्नोति वा ? | अधुनातनयोगिन उक्तवन्तो हठयोगस्य अभ्यासः शरीरस्य आरोग्याय केवलम् अस्तीति ||
Friday, August 1, 2014
You speak English ?
अवालोकयम् सर्वे भारतीय जना न चेद् अधिकतम तेषां ये लोकस्य पश्चिम प्रदेशेषु सुप्रसिद्धाः सन्ति त आङ्ग्लभाषायां सुनिष्ठिताः सन्ति | सर्वे भाषायाम् किञ्चित् प्रमाणनम् उपालभन्त ते च अतीव सम्ब्रुवन्ति | यदि विश्वविद्यालयात् भाषाया महापण्डितत्वम् तैर् नोपालभ्यत तर्हि अह कस्माच्चित् विद्यालयात् विद्योपाधिर् लब्ध इति | अपि नाम ट्रिणिडाड्-देशे वयं भवितुम् तथा अभिकाङ्क्षेमहि ||
Wednesday, July 30, 2014
Different
सा उक्तवती प्रकृतिनिरृतिभृत्याः सा पूर्वम् एव प्रावर्तत् अतस् ते वदन्ति "काली परमब्रह्म वस्तुतस् अस्ति" इति ||
Worship of Kali
There are many ideas and doctrines related to the worship of the Goddess in this manifestation as Kali. It is said that there are the subtle and fearful forms of Kali.
The subtle benevolent forms are known as the Dakshina Kali. The fearful forms are known as Smaashana where each of these forms are distinguishable by the position of the feet of the deity.
If Kali steps out with her right foot and holds the sword in her left hand, she is a Dakshina Kali. If she steps out with her left foot and holds the sword in her right hand, she is the terrible destructive form of the Mother. In each case there are prescribed methods of worship. The latter being akin toTantrik worship and the former Saatwik worship.
Devi Kali is the complete form of the Universal Shakti or Power. She is Mother, the benevolent, and the terrible. She creates and nourishes and she kills and destroys. By Her Maya we see good and bad, but in reality there is neither. The entire world and all we see is the dance of Maya or illusion, the veiling power of the Divine Mother. God is neither good nor bad, nor both. God is beyond the pair of opposites which constitute this relative existence.
The Prathama Charitra (base or first part) of the Chandi Paath, narrates the great battle of the Devi Kali and is usually read during the Navaratri periods. But of course Chandi Paath like any other scripture ought to be read often for true benefits. (The division of Chandi Paath into the three various Charitras hold high spiritual value and cannot be taken as simply drawing on the physical manifestation of the Goddess).
Sunday, July 27, 2014
dis word order madness
शिक्षक उक्तवान् संस्कृत वाक्यानाम् निबन्धने भवान् कुत्रचित् शब्दान् उपधातुम् शक्नोति तानि च वाक्यानि समानान् अर्थान् दास्यन्ति अनन्तरं सः कृष्णफलके इदं वाक्यं लिखितवान् "रामस्य पुत्रः ग्रामं गच्छति" इति तर्हि अहं तं पृच्छामि स्म यदि वाक्यस्य प्रथमद्वितीय शब्दौ परस्परस्य प्रमुखे उपधत्तः तर्हि वाक्यं अन्यार्थं दद्यात् वेति सः प्रत्यवदत् नहि इति | इदानीं तस्य व्याख्यया अहं व्याकुलितोsल्पम् अस्मि ||
me aint really care
मम चिन्ताः ||
अद्यतनस्य अस्मिन् साये संस्कृत कक्षायाम् छात्रो मां पृच्छति स्म भवान् हिन्दुरस्ति वेति प्रत्यवचम् अहं न जानामि इति स ममोत्तर उट्टहासम् अकरोत् | एषःप्रश्नो बहुवारम् उद्भवति परन्तु बहुतमजैः समानोत्तरम् अलभ्यत अहं न जानामि अहं वा निश्चयो नास्मि इति | बहुतम जनानाम् मनःसु संस्कृत भाषा तत्त्वज्ञानात् हिन्दुत्वात् च विवेक्तुम् न शक्नोति | तेषाम् उक्तैःसर्वैः अङ्गीकर्तुम् अहं शक्ये परन्तु जनाःप्रस्मरेयुः संस्कृत भाषा भाषिका एवमेव आसीत् इति ||
अद्यतनस्य अस्मिन् साये संस्कृत कक्षायाम् छात्रो मां पृच्छति स्म भवान् हिन्दुरस्ति वेति प्रत्यवचम् अहं न जानामि इति स ममोत्तर उट्टहासम् अकरोत् | एषःप्रश्नो बहुवारम् उद्भवति परन्तु बहुतमजैः समानोत्तरम् अलभ्यत अहं न जानामि अहं वा निश्चयो नास्मि इति | बहुतम जनानाम् मनःसु संस्कृत भाषा तत्त्वज्ञानात् हिन्दुत्वात् च विवेक्तुम् न शक्नोति | तेषाम् उक्तैःसर्वैः अङ्गीकर्तुम् अहं शक्ये परन्तु जनाःप्रस्मरेयुः संस्कृत भाषा भाषिका एवमेव आसीत् इति ||
Friday, July 25, 2014
too much dots
अभिनववैयाकरणः
ट्वीट-द्वारा मम मित्रम् उक्तवत् संस्कृतभाषायाम् अनुस्वाराः वैयाकरण व्यभिचाराः सन्ति ते च अक्षराणि अर्थतस् सन्ति तानि अपि अक्षराणि अनुस्वाराणाम् प्रतिक्षेत्रे उपयोगम् कुर्युः इति |मम मित्रमपि उक्तवत् यदा आधुनिक संस्कृत शास्त्रकृतः निबन्धान् लिखन्ति तदा अक्षराणि तैः अनुस्वाराणाम् प्रतिक्षेत्रे लिख्येरन् |
किम् भवन्तः अनुस्वारस्य विषये चिन्तयन्ति ? ||
ट्वीट-द्वारा मम मित्रम् उक्तवत् संस्कृतभाषायाम् अनुस्वाराः वैयाकरण व्यभिचाराः सन्ति ते च अक्षराणि अर्थतस् सन्ति तानि अपि अक्षराणि अनुस्वाराणाम् प्रतिक्षेत्रे उपयोगम् कुर्युः इति |मम मित्रमपि उक्तवत् यदा आधुनिक संस्कृत शास्त्रकृतः निबन्धान् लिखन्ति तदा अक्षराणि तैः अनुस्वाराणाम् प्रतिक्षेत्रे लिख्येरन् |
किम् भवन्तः अनुस्वारस्य विषये चिन्तयन्ति ? ||
Tuesday, July 22, 2014
the real hero
अन्ततस् कश्चित् श्रीरावणस्य विषये किञ्चित् समीचीनम् प्रतिप्रोक्तवान् | साक्षात् मन्ये सः कस्मैचित् महावैपुल्याय बहु समीचीन आसीत् इति अनीदृशाः केचित् जना वदन्ति सोऽतीवाशुभ आसीदिति ||
Wednesday, July 16, 2014
Too much bloody rules
तुमुन् प्रत्ययस्य सन्धिः इति ह्यः संस्कृत कक्षायाम् अयं वाक्यसंयोगो छात्रैर् न अवगतः | छात्राश् चिन्तयन्ति स्म संस्कृत भाषायाः सन्धिशास्त्राणि अत्यधिकम् सन्ति इति | उदाहरणेन दत्तः गन्तुम् इति छात्रा ज्ञातुम इच्छन्ति यदा तुमुन् प्रत्ययः धातुतः अनुप्रयुङ्क्ते तदा किमर्थम् धातोर् अन्तिम अक्षरम् म् इति शब्द इदम् अक्षरम् भवति न् इति न च भवति म् इति | शब्दस्य सन्धिस् तैर् न अवगतः | तेऽपि माम् पृच्छन्ति स्म कथं भवान् सर्वाणि तानि सन्धिशास्त्राणि अवगन्तुम् ज्ञातुम् च शक्नोति इति प्रतिवदामि स्म नहि नहि अहम् सर्वाणि तानि सन्धिशास्त्राणि नैव अपठम् इति ।एतेषु सन्धिशास्त्रेषु पठत्सु सत्सु अवलोकयामि मुखे जिह्वायाः गतयः इति स्वराणाम् अपि गुणवृद्धी सदृशौ मया अपठ्येताम् संस्कृत शब्दकोशे चापि शब्दानाम् आधानम् सदृशम् मया अवगतम् । मुखे जिह्वाया आधानम् गतयश्च बहुभ्यः सन्धिशास्त्रेभ्यो बहवःसमीचीन सूचना यच्छन्ति ॥
Monday, July 7, 2014
somebody tell meh how namaste could mean all ah dat ?
नमस्ते इति एषः शब्दः प्रधानपदे ऽन्तराधत्ते | नमस् ते चेति एतौ शब्दौ संनिधत्तः | नमस् इति आङ्ग्लभाषायां नाम bow, salute वा | ते इति आङ्ग्लभाषायाम् अस्मिन् विषये नाम to you , ते इत्यपि युष्मद्-द्वारा चतुर्थविभक्तिर् अस्ति | नमस्ते इति तथैषः शब्दश् चित्रस्य एतेषु शब्देषु न प्रवर्तेत | चित्र एषोऽर्थः तर्कविद्याया अन्यात् विद्यालयात् आभवेत् संस्कृत भाषायाश्च एषो न स्यात् इति मन्ये ||
Tuesday, July 1, 2014
Saturday, June 28, 2014
Crapaud smoke yuh pipe
मण्डूकः तव धूपनेत्रस्य धूमपानं करोति इति
इदं ट्रिणिडाडीयवाक्यम् अस्ति | तस्य अर्थष् ट्रिणिडाडीयाङ्ग्लभाषायाम् अस्ति You're in real trouble. इति ||
इदं ट्रिणिडाडीयवाक्यम् अस्ति | तस्य अर्थष् ट्रिणिडाडीयाङ्ग्लभाषायाम् अस्ति You're in real trouble. इति ||
Friday, June 20, 2014
he mad yes !
मम गृहम् सर्वतस् अटन् आस अहम् च उच्चैर् सहसा रटामि स्म किं किं कुर्वन् किं किं कुर्वन् इति | इदानीम् प्रतिवेशिनःचिन्तयेयुः स उन्मादो भवेत् इति परन्त्वसौ अतिबहु संस्कृतस्य फलानि आस ट्रिणडाड्-देशे च कृपया भवन्तो नानाप्रकार रागैर् गमकैश्च सह भारतीय शास्त्रीय सङ्गीतम् प्रत्यक्षे न गायन्तु केचित् जना अपि पृच्छेयुः भवान् उन्मादोऽस्ति कुशलः वा? इति विशेषेन यदि त्वं कृष्णकालद्वीपीय नरोऽसि तर्हि अप्रमत्तः स्याः | परिहासाय लिखितवान् भोः हा हा हा अट्टहसामि ||
Thursday, June 19, 2014
ah aint have anything
शिक्षक उक्तवान् HAVE संस्कृत भाषायाम् इदं पदम् न प्रवर्तते परन्तु षष्ठी विभक्तिः पदस्य अर्थम् संवोढुम् प्रयुङ्क्त इति | अस्य कारकस्य एषः सम्बन्धः क्रियापदेन न अस्ति किन्तु वाक्य एषः सम्बन्धोऽन्यैः विशेष्यैर् अस्ति | एकम् उदाहरणम् नृपः शिवस्य पुत्राभ्याम् रत्नानि ददाति इति | यद्यपि इदं जानामि तथापि इमानि संस्कृत वाक्यानि मया कष्टेन अनूद्यन्ते ||
Friday, June 6, 2014
me aint know how to tune dat
गतरात्रौ कालीदेवीम् स्वप्नमपश्यम् सोक्तवती भवान् गानस्यार्थाय तानपूराम् क्रीणीयात् इति प्रत्यजल्पम् अन्तरा अहम् गातुम् न शक्नोमि इति तर्हि देवी अस्मयत तदनन्तरम् सा उन्मीयते स्म | कदाचित् अहम् सुप्तज्ञानानाम् एभिःप्रकारैःसम्भ्राम्ये ||
Thursday, June 5, 2014
it good hard
"संस्कृतं सरलं अस्ति वा ?"
सापेक्षमिदम् इति मन्ये यदि कश्चित् संस्कृतं वक्तुम् इच्छति संस्कृतब्रुवाणपरिसरश्च तेन लभ्यते तथा शिक्षणम् सरलम् स्यात् अथ चेद् कश्चित् प्राचीनसंस्कृतसाहित्यम् पठितुम् इच्छति तर्हि भाषा कष्टा अल्पम् भवेत् ||
सापेक्षमिदम् इति मन्ये यदि कश्चित् संस्कृतं वक्तुम् इच्छति संस्कृतब्रुवाणपरिसरश्च तेन लभ्यते तथा शिक्षणम् सरलम् स्यात् अथ चेद् कश्चित् प्राचीनसंस्कृतसाहित्यम् पठितुम् इच्छति तर्हि भाषा कष्टा अल्पम् भवेत् ||
Sunday, May 18, 2014
for real
विबुधस्त्री
तन्त्रं वदति कालस्य प्रारम्भे कालोऽनासीत्नकिमप्यासीत् तु आदिपराशक्त्याःयोनिरासीत् योनिश्च सर्वतन्मात्राणाम् अनाद्यनन्तकृष्णघर्मा आसीत् भूतमयानाम् शक्त्याश्च अनिरुद्धरुधिररसा सरा पानीयसदृशी आसीत् त्वपि सा पृथिव्या लवणैर् घनपङ्कसदृशी अभवत् रक्तोष्णा अग्निसदृशी त्वपि सा सर्ववायुभिर् मन्थकावक्वेऽकरुणम् आसीत् मातृकायाश्च सा विश्वमूर्तिमत् अस्तितायै रूपं वा प्राक् अददात् योनिरासीत् इति | एतद्वत् आदिपराशक्तिः स्त्रीमयशक्तिः प्रभावनी परमेष्ठा अन्तिमा अस्ति यतःसर्ववस्तूनि प्रावर्तन्त इति ||
तन्त्रं वदति कालस्य प्रारम्भे कालोऽनासीत्नकिमप्यासीत् तु आदिपराशक्त्याःयोनिरासीत् योनिश्च सर्वतन्मात्राणाम् अनाद्यनन्तकृष्णघर्मा आसीत् भूतमयानाम् शक्त्याश्च अनिरुद्धरुधिररसा सरा पानीयसदृशी आसीत् त्वपि सा पृथिव्या लवणैर् घनपङ्कसदृशी अभवत् रक्तोष्णा अग्निसदृशी त्वपि सा सर्ववायुभिर् मन्थकावक्वेऽकरुणम् आसीत् मातृकायाश्च सा विश्वमूर्तिमत् अस्तितायै रूपं वा प्राक् अददात् योनिरासीत् इति | एतद्वत् आदिपराशक्तिः स्त्रीमयशक्तिः प्रभावनी परमेष्ठा अन्तिमा अस्ति यतःसर्ववस्तूनि प्रावर्तन्त इति ||
Ayo!
कालीचरणः इति इदं मम अधिदैविकम् नूतनम् नाम अस्ति अहम् च तस्य विभज्यपाठम् इच्छामि | न कालीचरन् इति इदं प्रवदति इदं वा कलिचरन् न प्रवदति | नाम वर्णरचनया सह सम्यक् उच्चारणीयीभवतु | यदि भवन्तः सम्यक् इदं प्रवदितुं न शक्नुवन्ति तर्हि कृपया माम् आह्वानं करोतु जेसन्-जोवील्ड् इति | जेसन्-जोवील्ड् इति मम आङ्ग्लनाम अस्ति अहम् चेदं विवर्ती नास्मि ||
Fascinating
भारते नाजायम् अहम् च हिन्दुर्नास्मि परन्तु आर्यावर्तस्य हिन्दुत्वस्य च कथा मे रोचन्ते | एकमतीव मनोग्राहि व्यक्तित्वम् रावण इति |स बुद्धिवर्जितैर् बहुभिर्जनैः भूरी प्रद्विष्यते तैर्मिथ्या समभूयत चापि | नवक्ष्यामि अहम् भारतीयाक्षरसंस्थानानाम् विषये अधिकारोऽस्मि इति किन्तु केचित् पण्डिता इतिहासाश्च उक्तवन्तः Ravana is said to be one of the two guards of Vaikuntha (abode of Vishnu) who were cursed to be born on earth. To come back to Vaikuntha, they were given a choice that they can follow the longer path of (positive) devotion of Vishnu or a shorter path of only 3 births where they would "worship" Vishnu with enmity. They chose the shorter path. Rishis later narrated this to Rama after Ravana was killed. The famous नामरामायणस्तोत्र refers to this as विश्रुतदशकण्ठोद्भवराम (Ram who heard of the origin of Ravana).Shiv Tandava Stotra in Ramayan by Ravan who was one of the greatest disciple of Lord Shiva and took part in the Leela/Drama known as Ramayan.The Ravan Tandav Stotra is one of the most powerful mantras dedicated to Lord Shiva by any of his bhaktas or devotees.Ravan,Scholar in Ayurvedic medicine. ,invented “ARKA SHASTRA". Book “Arka Prakshaya” reveals this truth to the present world.Book “KUMARA TANTRAYA” which reveals the treatments for infant diseases was written by #Ravan accepting the request of his queen Mandodari.Those who cannot understand #Ravan can never understand #Raam.Ravana invented the bow of Violin. He also narrated very first Raagas,musical compositions of Eastern classical music known as Lanka Dehena.He was the first king flew over the world with his aeroplane, known as Dandumonaraya, Vimaanaya or Ahasthara.#Ravan #Vimana. Concept of vegetarianism comes from#Ravana and he discovered the first agriculture technology. Before #Ravan,people in India were Beef eater.Ravan wrote “Eating beef cause to infect ninety eight new diseases to human beings इत्यादि च जनाः ! कृपया संस्मरन्तु मम इमानि निवेदनानि न सन्ति निवेदनानि च उद्घाटितज्ञाभिर् दृशीकाभिरवगम्यन्ताम् इति ||
Saturday, April 5, 2014
I cud get beat up yuh know !
पण्डितोऽपृच्छत् भवान् किं कार्यं करोति ? इति
अहम् प्रत्यवचम् अहम् जीवघृबस्मि इति
तथा सोऽपृच्छत् जीवघृप् किं करोति? इति
अहम् प्रत्यवचम् यदा वस्तूनि उद्धार- विक्रयस्य द्वारेण क्रेतृभिर् अक्रीयन्त क्रेतारश्च सर्वान् ऋणच्छेदान् सकलीकर्तुम् न शक्नुवन्ति तर्हि मम जीवगृभ्- सेवा इमानि ऋणानि प्रचेतुम् एभिः स्वामिभिः प्रयाच्यन्त इति ||
तर्हि सोऽपृच्छत् कदाचित केचित् क्रेतारः भवन्तं तर्जति किम् ?इति
अहम् व्याख्याम् इति अय्यो बाढम् ! इदम् द्विवारम् त्रिवारम् वा प्राभवत् अमी वृत्तान्ताः च बलात्कारेण आसन् किन्तु अधिवादाः प्रतिदिनम् अधिकतमैः जनैः उक्त्याम् उपयोगम् क्रियन्ते तथा इदम् मे चिन्ताम् नास्ति परन्तु यदि मन्ये हिंसा प्रभविष्यति इति तर्हि अहम् आरक्षकस्य उपक्रियाम् प्रयाचे |एकदा कश्चित् उक्तो भवान् अग्न्यस्त्रम् लभेत इति तु स न जानाति अहम् केभ्यश्चित् वर्षेभ्यः अग्नियन्त्राणि पूर्वम् उपयोगम् अकरवम् इमानि च मे नवै अरोचन्त इति | अहम् पुरस्करोमि आरक्षका जने स्व-अग्नियन्त्राणि प्रास्यन्ति इति ||
अहम् प्रत्यवचम् अहम् जीवघृबस्मि इति
तथा सोऽपृच्छत् जीवघृप् किं करोति? इति
अहम् प्रत्यवचम् यदा वस्तूनि उद्धार- विक्रयस्य द्वारेण क्रेतृभिर् अक्रीयन्त क्रेतारश्च सर्वान् ऋणच्छेदान् सकलीकर्तुम् न शक्नुवन्ति तर्हि मम जीवगृभ्- सेवा इमानि ऋणानि प्रचेतुम् एभिः स्वामिभिः प्रयाच्यन्त इति ||
तर्हि सोऽपृच्छत् कदाचित केचित् क्रेतारः भवन्तं तर्जति किम् ?इति
अहम् व्याख्याम् इति अय्यो बाढम् ! इदम् द्विवारम् त्रिवारम् वा प्राभवत् अमी वृत्तान्ताः च बलात्कारेण आसन् किन्तु अधिवादाः प्रतिदिनम् अधिकतमैः जनैः उक्त्याम् उपयोगम् क्रियन्ते तथा इदम् मे चिन्ताम् नास्ति परन्तु यदि मन्ये हिंसा प्रभविष्यति इति तर्हि अहम् आरक्षकस्य उपक्रियाम् प्रयाचे |एकदा कश्चित् उक्तो भवान् अग्न्यस्त्रम् लभेत इति तु स न जानाति अहम् केभ्यश्चित् वर्षेभ्यः अग्नियन्त्राणि पूर्वम् उपयोगम् अकरवम् इमानि च मे नवै अरोचन्त इति | अहम् पुरस्करोमि आरक्षका जने स्व-अग्नियन्त्राणि प्रास्यन्ति इति ||
Monday, March 31, 2014
I could try it yuh know !
यदि चण्डीपाठो नवरात्रकाले ट्रिणिडाड्देशस्य मन्दिरेषु पण्डितैः पुरोहितैश्च उदगीयत तर्हि अहम् प्रतिश्रोतुम् मन्दिराणि गच्छेयम् किन्तु ते तम् नोद्गायन्ति अतो यर्हि सामगायो वैदिकप्रकारम् इव नास्ति अहम् च वैदिकसामगायेष्विव बहून् कष्टस्वारान् नशृणोमि तर्हि तम् पठितुम् प्रयतेय ||
https://www.youtube.com/watch?v=cOLz_r-9dik
|| ॐ नमश्चण्डिकायै ||
https://www.youtube.com/watch?v=cOLz_r-9dik
|| ॐ नमश्चण्डिकायै ||
Wednesday, March 19, 2014
kiyat lajjAspadam ! What an embarrassment!
कियत् लज्जास्पदम् !
ळकारः इति अहम् तस्य अक्षरस्य विज्ञापितो नासम् परन्तु गतबृहस्पतिवारे मित्रेण इदमक्षरम् आचक्षम् | अन्तर्जाले बहुप्रयोजनेषु इदम् अपश्यम् इदम् च भाषायाः वैदिककालात् किञ्चित् अतीवप्राचीनम् अक्षरम् भवितुम् मे प्रतिभाति स्म तस्य चापि सम्यग्वर्णप्रयोगः मया न ज्ञायते | मम मित्रम् उक्तवत् अक्षरम् मूर्धन्यव्याभाषिताक्षराणीव उच्चारणमकरोत् इति | सोऽपि उक्तवान् ळकार ऋग्वेदस्य प्रारम्भेऽन्वविन्दत् इति | कदा स ऋग्वेदस्य प्रथमम् श्लोकम् उद्गायति स्म तदानीम् अहम् अक्षरस्य स्वरम् ज्ञातवान् | अहम् लज्जायित आसम् यस्मात् अहम् अक्षरम् न ज्ञातवान् इदम् च मम व्यक्तिविवरणे स्वचित्रेष्वस्ति ||
ळकारः इति अहम् तस्य अक्षरस्य विज्ञापितो नासम् परन्तु गतबृहस्पतिवारे मित्रेण इदमक्षरम् आचक्षम् | अन्तर्जाले बहुप्रयोजनेषु इदम् अपश्यम् इदम् च भाषायाः वैदिककालात् किञ्चित् अतीवप्राचीनम् अक्षरम् भवितुम् मे प्रतिभाति स्म तस्य चापि सम्यग्वर्णप्रयोगः मया न ज्ञायते | मम मित्रम् उक्तवत् अक्षरम् मूर्धन्यव्याभाषिताक्षराणीव उच्चारणमकरोत् इति | सोऽपि उक्तवान् ळकार ऋग्वेदस्य प्रारम्भेऽन्वविन्दत् इति | कदा स ऋग्वेदस्य प्रथमम् श्लोकम् उद्गायति स्म तदानीम् अहम् अक्षरस्य स्वरम् ज्ञातवान् | अहम् लज्जायित आसम् यस्मात् अहम् अक्षरम् न ज्ञातवान् इदम् च मम व्यक्तिविवरणे स्वचित्रेष्वस्ति ||
Wednesday, March 12, 2014
go
आपसे मित्रेण सह गतमास उपाह्वयम् | आवाम् आपसोऽमुम् प्रकारम् नैव अपश्याव अत आवाम् अदो द्रष्टुम् गतवन्तौ | आपसः प्रारम्भे श्रीलक्ष्मीदेवी यजिना अपूज्यत तदनन्तरम् शिशुधेनुः तेन अप्यपूज्यत | शिशुधेन्वाः पूजने यजी स्व-कुटुम्बम् च शिशुधेनोः गोपुच्छे व्यलगन् ते च शिशुधेन्वा दुग्धस्य खाताम् तार्यते स्म |यज्युक्तवान् अहम् बाल्यात् इमाम् कल्पनाम् करोमि स्म इयम् च स्वपितृभ्य आशीर्वादान् आनयतीति|न जानामि यदि आपसोऽसौ प्रकारः प्रमाणशास्त्रे प्रतितिष्ठेत् इति परन्तु अद आपः मे नूतनम् आसीत् ||
Monday, March 3, 2014
plenty rice
बहुव्रीहिसमासा इति इमे समासा मेऽतीवमनोमुहःसन्ति |
इमे तत्पुरुषानेव कैश्चिदुद्धारैः सह व्यरच्यन्त |
विशेष्याणि अन्तिमप्रयोग उपदधति परन्त्विमे समासबहिर्योगविशेष्यान्यदुपदर्शनानि विशेषनान्येव परिवर्तन्ति इमेऽपि विवृतानाम् विशेष्याणाम् वचनानि लिङ्गानि च समानीभवन्तु | एषु वैशेषिकेषु विशेष्येषु वर्णनेषु सत्सु कदाचित् इमे विशेष्याण्येव प्रयुञ्जीरन् ||
कदा अहम् संस्कृतश्लोकान् अनुवदन् अस्मि बहुव्रीहिसमासाःप्रत्युक्तशब्दैर् आख्यायिकाम् कथ्येरन् यस्मिन् अहम् समासेषु आख्यायिकाभिःपराभूये तु यदि अहम् व्याकरणागमम् अनुगच्छामि तर्हि अहम् सम्यक् स्याम् |अतः पस्यामो हि ||
इमे तत्पुरुषानेव कैश्चिदुद्धारैः सह व्यरच्यन्त |
विशेष्याणि अन्तिमप्रयोग उपदधति परन्त्विमे समासबहिर्योगविशेष्यान्यदुपदर्शनानि विशेषनान्येव परिवर्तन्ति इमेऽपि विवृतानाम् विशेष्याणाम् वचनानि लिङ्गानि च समानीभवन्तु | एषु वैशेषिकेषु विशेष्येषु वर्णनेषु सत्सु कदाचित् इमे विशेष्याण्येव प्रयुञ्जीरन् ||
कदा अहम् संस्कृतश्लोकान् अनुवदन् अस्मि बहुव्रीहिसमासाःप्रत्युक्तशब्दैर् आख्यायिकाम् कथ्येरन् यस्मिन् अहम् समासेषु आख्यायिकाभिःपराभूये तु यदि अहम् व्याकरणागमम् अनुगच्छामि तर्हि अहम् सम्यक् स्याम् |अतः पस्यामो हि ||
Friday, February 28, 2014
real soldier
भारते नाजायम् अहम् च हिन्दुर्नास्मि परन्तु आर्यावर्तस्य हिन्दुत्वस्य च कथा मे रोचन्ते | एकमतीव मनोग्राहि व्यक्तित्वम् रावण इति |स बुद्धिवर्जितैर् बहुभिर्जनैः भूरी प्रद्विष्यते तैर्मिथ्या समभूयत चापि | नवक्ष्यामि अहम् भारतीयाक्षरसंस्थानानाम् विषये अधिकारोऽस्मि इति किन्तु केचित् पण्डिता इतिहासाश्च उक्तवन्तः Ravana is said to be one of the two guards of Vaikuntha (abode of Vishnu) who were cursed to be born on earth. To come back to Vaikuntha, they were given a choice that they can follow the longer path of (positive) devotion of Vishnu or a shorter path of only 3 births where they would "worship" Vishnu with enmity. They chose the shorter path. Rishis later narrated this to Rama after Ravana was killed. The famous नामरामायणस्तोत्र refers to this as विश्रुतदशकण्ठोद्भवराम (Ram who heard of the origin of Ravana).Shiv Tandava Stotra in Ramayan by Ravan who was one of the greatest disciple of Lord Shiva and took part in the Leela/Drama known as Ramayan.The Ravan Tandav Stotra is one of the most powerful mantras dedicated to Lord Shiva by any of his bhaktas or devotees.Ravan,Scholar in Ayurvedic medicine. ,invented “ARKA SHASTRA". Book “Arka Prakshaya” reveals this truth to the present world.Book “KUMARA TANTRAYA” which reveals the treatments for infant diseases was written by #Ravan accepting the request of his queen Mandodari.Those who cannot understand #Ravan can never understand #Raam.Ravana invented the bow of Violin. He also narrated very first Raagas,musical compositions of Eastern classical music known as Lanka Dehena.He was the first king flew over the world with his aeroplane, known as Dandumonaraya, Vimaanaya or Ahasthara.#Ravan #Vimana. Concept of vegetarianism comes from#Ravana and he discovered the first agriculture technology. Before #Ravan,people in India were Beef eater.Ravan wrote “Eating beef cause to infect ninety eight new diseases to human beings इत्यादि च जनाः ! कृपया संस्मरन्तु मम इमानि निवेदनानि न सन्ति निवेदनानि च उद्घाटितज्ञाभिर् दृशीकाभिरवगम्यन्ताम् इति ||
Thursday, February 20, 2014
Bhagyada Laxmi Baramma - Bhimsen Joshi
A beautiful devotional song to Mother Lakshmi in the Kannada
http://www.youtube.com/watch?v=_tdYY6lUw9g
भाग्यद लक्ष्मी बारम्मा ।
नम्मम्म नी सौभाग्यद लक्ष्मी बारम्मा ॥
हेज्जेय मेले हेज्जेयनिक्कुत
गेज्जे काल्गळ ध्वनिय तोरुत ।
सज्जन साधु पूजेय वेळेगे
मज्जिगेयोळगिन बेण्णेयन्ते ॥ १ ॥
भाग्यद लक्ष्मी बारम्मा ॥
कनक वृष्टिय करेयुत बारे
मनकामनेय सिद्धिय तोरे ।
दिनकर कोटि तेजदि होळेयुव
जनकरायन कुमारि बेग ॥ २ ॥
भाग्यद लक्ष्मी बारम्मा ॥
अत्तित्तलगदे भक्तर मनेयलि
नित्य महोत्सव नित्य सुमन्गळ ।
सत्यव तोरुव साधु सज्जनर
चित्तदि होळेयुव पुत्थळि बोम्बे ॥ ३ ॥
भाग्यद लक्ष्मी बारम्मा ॥
सङ्ख्येयिल्लद भाग्यव कोट्टु
कङ्कण कैय तिरुवुत बारे ।
कुङ्कुमाङ्किते पङ्कज लोचने
वेङ्कटरमणन बिङ्कद राणी ॥ ४ ॥
भाग्यद लक्ष्मी बारम्मा ॥
सक्करे तुप्पद कालुवे हरिसि
शुक्रवारद पूजेय वेळेगे ।
अक्करेयुळ्ळ अळगिरि रङ्गन
चोक्क पुरन्दर विठ्ठलन राणी ॥ ५ ॥
भाग्यद लक्ष्मी बारम्मा ॥
bhAgyada laxmI bArammA |
nammamma nI saubhAgyada laxmI bArammA ||
hejjeya mele hejjeyanikkuta
gejje kAlgaLa dhvaniya toruta |
sajjana sAdhu pUjeya veLege
majjigeyoLagina beNNeyante || 1 ||
bhAgyada laxmI bArammA ||
kanaka vRiShTiya kareyuta bAre
manakAmaneya siddhiya tore |
dinakara koTi tejadi hoLeyuva
janakarAyana kumAri bega || 2 ||
bhAgyada laxmI bArammA ||
attittalagade bhaktara maneyali
nitya mahotsava nitya sumangaLa |
satyava toruva sAdhu sajjanara
chittadi hoLeyuva putthaLi bombe || 3 ||
bhAgyada laxmI bArammA ||
saNGkhyeyillada bhAgyava koTTu
kaNGkaNa kaiya tiruvuta bAre |
kuNGkumANGkite paNGkaja lochane
veNGkaTaramaNana biNGkada rANI || 4 ||
bhAgyada laxmI bArammA ||
sakkare tuppada kAluve harisi
shukravArada pUjeya veLege |
akkareyuLLa aLagiri raNGgana
chokka purandara viThThalana rANI || 5 ||
bhAgyada laxmI bArammA ||
http://www.youtube.com/watch?v=_tdYY6lUw9g
भाग्यद लक्ष्मी बारम्मा ।
नम्मम्म नी सौभाग्यद लक्ष्मी बारम्मा ॥
हेज्जेय मेले हेज्जेयनिक्कुत
गेज्जे काल्गळ ध्वनिय तोरुत ।
सज्जन साधु पूजेय वेळेगे
मज्जिगेयोळगिन बेण्णेयन्ते ॥ १ ॥
भाग्यद लक्ष्मी बारम्मा ॥
कनक वृष्टिय करेयुत बारे
मनकामनेय सिद्धिय तोरे ।
दिनकर कोटि तेजदि होळेयुव
जनकरायन कुमारि बेग ॥ २ ॥
भाग्यद लक्ष्मी बारम्मा ॥
अत्तित्तलगदे भक्तर मनेयलि
नित्य महोत्सव नित्य सुमन्गळ ।
सत्यव तोरुव साधु सज्जनर
चित्तदि होळेयुव पुत्थळि बोम्बे ॥ ३ ॥
भाग्यद लक्ष्मी बारम्मा ॥
सङ्ख्येयिल्लद भाग्यव कोट्टु
कङ्कण कैय तिरुवुत बारे ।
कुङ्कुमाङ्किते पङ्कज लोचने
वेङ्कटरमणन बिङ्कद राणी ॥ ४ ॥
भाग्यद लक्ष्मी बारम्मा ॥
सक्करे तुप्पद कालुवे हरिसि
शुक्रवारद पूजेय वेळेगे ।
अक्करेयुळ्ळ अळगिरि रङ्गन
चोक्क पुरन्दर विठ्ठलन राणी ॥ ५ ॥
भाग्यद लक्ष्मी बारम्मा ॥
bhAgyada laxmI bArammA |
nammamma nI saubhAgyada laxmI bArammA ||
hejjeya mele hejjeyanikkuta
gejje kAlgaLa dhvaniya toruta |
sajjana sAdhu pUjeya veLege
majjigeyoLagina beNNeyante || 1 ||
bhAgyada laxmI bArammA ||
kanaka vRiShTiya kareyuta bAre
manakAmaneya siddhiya tore |
dinakara koTi tejadi hoLeyuva
janakarAyana kumAri bega || 2 ||
bhAgyada laxmI bArammA ||
attittalagade bhaktara maneyali
nitya mahotsava nitya sumangaLa |
satyava toruva sAdhu sajjanara
chittadi hoLeyuva putthaLi bombe || 3 ||
bhAgyada laxmI bArammA ||
saNGkhyeyillada bhAgyava koTTu
kaNGkaNa kaiya tiruvuta bAre |
kuNGkumANGkite paNGkaja lochane
veNGkaTaramaNana biNGkada rANI || 4 ||
bhAgyada laxmI bArammA ||
sakkare tuppada kAluve harisi
shukravArada pUjeya veLege |
akkareyuLLa aLagiri raNGgana
chokka purandara viThThalana rANI || 5 ||
bhAgyada laxmI bArammA ||
Tuesday, February 18, 2014
Monday, February 17, 2014
Sunday, February 16, 2014
Wednesday, February 5, 2014
Friday, January 17, 2014
This taha business
तः/तस् इति अयम् सामान्यो गुणभूतःप्रत्ययः प्रातिपदिकानाम् सर्वनाम्नाम् चान्ते मुख्यतस् उपदधाति स्म अयम् च पञ्चमीविभक्तेर् अर्थम् ददाति |कानिचित् उदाहरणानि सन्ति इदम् अतः/इतः, अस्मद् मत्तः ,युष्मद् त्वत्तः,
गृह गृहतः, इत्यादि | इमेऽपि उपसर्गैःसह उपदधति स्म | इमावुदाहरणे स्तः, अभितः \परितः इति
गृह गृहतः, इत्यादि | इमेऽपि उपसर्गैःसह उपदधति स्म | इमावुदाहरणे स्तः, अभितः \परितः इति
futuristic
स्य इति अयम् विकरणोधातोः क्रियाप्रत्ययस्य च मध्येऽभ्यन्तरीकरोति अयम् च लृट्-लकारम् भविष्यकालम् वा विरचयति इति मन्ये |आभिर् ध्वनिविद्याभिर्भाषायाम् विकरण एतद्वत् परिवर्तेत,ष्य, ईष्य इति |कथम् अन्यःभविष्यकालःपरिप्रापयति स्म इति अहम् निःसंशयो नास्मि परन्तु तस्य विषये पठिष्यामि ||
Subscribe to:
Posts (Atom)