Wednesday, September 24, 2014

I am thinking of dropping this Indian Classical Music class.

सङ्गीतकक्षायाम् तत्र बहवः विघ्नाः सन्ति | एकः अहं समयस्य दीर्घावधिभ्यः भूतल उपवेष्टुम् नशक्नोमि यदा इदं मया क्रियते तदा मम नलकिन्यौ पीडया स्तः | अहं चिकित्सककार्यालयम् गच्छेयम् इति | द्वि अमन्यम् सङ्गीतकक्षा भारतीयप्रगीतस्य  विषये  केवलम् आसीत् इति नापि अजानाम् अहं तबला-वाद्यं हारमोनियम्-वाद्यं च अवगमिष्यामि इति |अहम्  इमे वाद्ये अवगन्तुं न जातु ऐच्छम् किन्तु प्रतिभाति इमे वाद्ये मया अवगम्येताम् इति | इदानीम् वाद्ये अनुगन्तुं मया क्रीयेताम् |वाद्याभ्याम् धनं कुतस्त्यम् अपि अस्ति इति | तृतीयः तत्र विश्वविद्यालये अभ्यासकक्षाः न सन्ति अतः सङ्गीतज्ञाः विश्वविद्यालये स्ववाद्यानि शीलयितुम्  न शक्नुवन्ति इति | अनुचिन्तयन् अस्मि इयं कक्षा मया त्यज्येत इति || :(

No comments:

Post a Comment