अतः ह्यः सङ्गीतकक्षायाम् शिक्षकः पर्यकथयत् अमीर-ख़ुसरौ-श्रीमान् यःवादकःकविःपण्डितश्च आसीत् सःतबला-वाद्यम् अतक्षत् | पखावज्-वाद्यम् तेन खण्डौ
नि अभिद्यत किन्तु असौ वार्त्ता बहूनाम् अन्यासाम् कथानाम् एकाम् केवलम् अस्ति इति | सोsपि अवदत् तबला-वाद्यम् पारसिकेय वाद्यात् प्रवर्तेत् यस्य नाम तब्ल् इति | तत्र अपि मौसुलः अस्मिन् उपरञ्जयति |निगमने नकिस् एव जानाति या कथा सत्या एव अस्ति किन्तु वाद्यस्य सर्वाः कथाः युष्माभिः पठ्येरन् इति ||
No comments:
Post a Comment