Friday, September 12, 2014

Celestial in origin

ध्रुपद् इति अस्य सङ्गीतस्य एका कथा अस्ति  सङ्गीतस्य इयं रीतिः गन्धर्वात् आभवत् | न जानामि के गन्धर्वाःसन्ति  कुत्र वा ते आगताः इति किन्तु इयं कथा सङ्गीतशिक्षकेण उक्ता गन्धर्वाः दिव्यभवकाः सन्ति ते च  देवासुरेभ्यः सङ्गीतं वादयन्ति अपि च ये पुमांसःअभिवृताः तेषां सङ्गीतम्  शृणुयुः ते अपि वादयेयुः इति | सोsपि उक्तवान् ते तेभ्यःअभीवृतपुम्भ्यः ध्रुपद्सङ्गीतम् अपाठयत् | एषा कथा पौराण प्रकृत्याम्  भवितुं प्रतिभाति परन्तु अहमेव न जानामि | अन्या कथा अस्ति ध्रुपद्-सङ्गीतम् उद्गीथात् आभवत् अमूनि सुस्वरकलत्वानि च सामध्वनौ उपालभन्त एतानि ध्रुपद्-सङ्गीतस्य प्रतिष्ठिकाः सन्ति इति  | एषा कथा अधिकैतिहासिकप्रकृत्या भवितुम् स्वरूपतस् प्रतिभाति |केनापि जनाः परिशङ्कितुम् वावृत्यन्ते ध्रुपद्-सङ्गीतम् भावितात्म मनोहरम्  आध्यात्मिकम् च अत्यर्थम् सर्वदा भविष्यति ||

No comments:

Post a Comment