Sunday, September 21, 2014

Hindi is a very strange language

बहवः जनाः  बहुशस् चिन्तयन्ति (अहम् ) सः हिन्दीभाषाम् जानाति यस्मात् सःसंस्कृतभाषां पठति इति किन्तु इयं चिन्ता  सत्यात्  अतीवदूरम् अस्ति |अहं हिन्दीभाषाम् किञ्चित् न जानामि भाषा च मे   विदेशीया अस्ति | ते अपि परिशङ्कान्ति सः हिन्दीभाषाम्  जानीयात् यस्मात् भाषे समान वर्णमालाम्    देवनागरीम् वा उपयोगं कुरुतः इति किन्तु  पुनः इयं मतिः सत्यात्  अतीवदूरम् अस्ति | अहं काञ्चित्  हिन्दीशब्दान् पठितुं शक्नुयाम् परन्तु भाषायाःकेचित् शब्दाः मया प्रवदितुम्  न
शक्यन्ते केचित् मे विश्वमोहनाःअतीव सन्ति | कानिचित् उदाहरणानि शुभकामनाएँ  कोई गए बताएगा इतादीनि | यदा अहं अमून् शब्दान् पश्यामि तदा अहं अमुन्  प्रवदितुं कथं न अवगच्छामि | संस्कृतभाषायां   स्वराः ये सम्भूय सन्ति ते अन्यान् नादान् उत्कल्पयन्ति यदा स्वरौ आयोजनंकुरुतः तदा अन्यः नादः ताभ्यां जनयति | नजानामि यदि अयं न्यायः हिन्दीभाषायाम् अपि सम्प्रयुनक्ति इति | यद्यपि भाषे समान वर्णमालाम् उपयोगं कुरुतः या देवनागरी अस्ति तथापि भाषा मया न अवगता ||

No comments:

Post a Comment