नवरात्रिः नवरात्रोत्सवःवा इति इयम् ईश्वरस्य स्त्रीमय स्वभावाय विधेत् | श्रीदुर्गा श्रीकाली वा श्रीलक्ष्मी श्रीसरस्वती च इति एताःस्त्रीमयरूपेश्वरस्य त्रि-विमायाःप्रतीकान् सन्ति | ता अस्तित्वस्य मूलभूत त्रैगुण्यम् अपि निर्वर्णयन्ति तामसम् राजसत्वं सत्त्वम् चेति | स्थितिः इति तामसस्य अर्थः अस्ति क्रिया अनुरक्तिः चेति राजस्त्वस्य अर्थौ स्तः अपीतिः द्रवीभावः संयोजनम् चेति सत्त्वस्य अर्थाःसन्ति सीमारेखा अपि च भिन्दती अस्ति | त्रि-दिव्यद्रव्येषु येन स्व-शरीराणाम् कृतिः सम्बद्धा दीर्घम् अस्ति पृथिवी भानुः चन्द्रः चेति | एवं पृथिवी तामसम् इव अस्ति भानुः राजसत्वम् इव अस्ति चन्द्रः सत्त्वम् इव अस्ति इति अनुचिन्तयतु |
||ॐ नमश्चण्डिकयै ||
No comments:
Post a Comment