देव्याःकवचस्य पाठः तस्य रक्षणम् अभिभूषितुम् अस्ति | श्लोकाः प्रत्यात्मविनियत शक्तीः आह्वयन्ति | याः परिरक्षणशक्तीनाम् देव्याः पूर्णव्यूढिम् सार्धम् संनिधापयन्ति यस्य ताः मनुष्य शरीरे निवसन्ति |ऋषि-मार्कण्डेयः शिष्यस्य निष्ठाम् समाश्रयति | सः ब्रह्मम् पृच्छति स्म हे ब्रह्म कृपया मे परमेष्ठरहस्यम् प्रकटीकरोतु इति | देवःप्रतिवदितः अदः निगूढम् विज्ञानम् देव्याः रूपे स्वयम् अस्ति इति | तर्हि देवः देव्याः नव नामानि परिकथयति शैलपुत्री ब्रह्मचारणी चन्द्रघण्टा कूष्माण्डा स्कन्दमाता कात्यायनी कालरात्रि
महागौरी सिद्धिदात्री चेति ||
No comments:
Post a Comment