Wednesday, July 16, 2014

Too much bloody rules

तुमुन् प्रत्ययस्य सन्धिः इति ह्यः संस्कृत कक्षायाम् अयं वाक्यसंयोगो छात्रैर् न अवगतः | छात्राश् चिन्तयन्ति स्म संस्कृत भाषायाः सन्धिशास्त्राणि अत्यधिकम् सन्ति इति | उदाहरणेन दत्तः गन्तुम् इति छात्रा ज्ञातुम इच्छन्ति यदा तुमुन् प्रत्ययः धातुतः अनुप्रयुङ्क्ते तदा किमर्थम् धातोर् अन्तिम अक्षरम् म् इति शब्द इदम् अक्षरम् भवति न् इति  न च भवति म् इति | शब्दस्य सन्धिस् तैर् न अवगतः | तेऽपि माम् पृच्छन्ति स्म कथं भवान् सर्वाणि तानि सन्धिशास्त्राणि अवगन्तुम् ज्ञातुम् च शक्नोति इति प्रतिवदामि स्म नहि नहि अहम् सर्वाणि तानि सन्धिशास्त्राणि नैव अपठम् इति ।एतेषु सन्धिशास्त्रेषु पठत्सु सत्सु अवलोकयामि मुखे जिह्वायाः गतयः इति स्वराणाम् अपि गुणवृद्धी सदृशौ मया अपठ्येताम् संस्कृत शब्दकोशे चापि शब्दानाम् आधानम्  सदृशम् मया अवगतम् । मुखे जिह्वाया आधानम्  गतयश्च बहुभ्यः सन्धिशास्त्रेभ्यो बहवःसमीचीन सूचना यच्छन्ति ॥

No comments:

Post a Comment