शिक्षक उक्तवान् संस्कृत वाक्यानाम् निबन्धने भवान् कुत्रचित् शब्दान् उपधातुम् शक्नोति तानि च वाक्यानि समानान् अर्थान् दास्यन्ति अनन्तरं सः कृष्णफलके इदं वाक्यं लिखितवान् "रामस्य पुत्रः ग्रामं गच्छति" इति तर्हि अहं तं पृच्छामि स्म यदि वाक्यस्य प्रथमद्वितीय शब्दौ परस्परस्य प्रमुखे उपधत्तः तर्हि वाक्यं अन्यार्थं दद्यात् वेति सः प्रत्यवदत् नहि इति | इदानीं तस्य व्याख्यया अहं व्याकुलितोsल्पम् अस्मि ||
No comments:
Post a Comment