Monday, November 10, 2014

Slayer of Raktabija

ॐ जयंती मंगल काली भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु‍ते इति   चण्डीपाठस्य एषः मन्त्रः कालीदेव्यै विशेषतस् अस्ति इति इदं मया न अज्ञायत | अहं विकीपीडयायां  इदं प्रत्यग्रम् पठन् आसम् |इदं च मया अदृश्यत |अहं च अज्ञातः आसम्  मन्त्रः कालीदेव्यै विशेषतस् आसीत् इति | अहम् अजानाम् देव्याः मन्त्रः आसीत् इति | येन सर्वे शब्दाः स्त्रीलिङ्गाः प्रायस् सन्ति | अतःतस्य मन्त्रस्य करणः देव्याः विषये सत्यम् एव अस्ति | भद्रकाली इति अपि एषः शब्दः परिकथयति | अहं च एतस्याः विशिष्टदेव्याः विषये न जातु चिन्तयामि स्म  | सुष्ठु इदानीम् अहं जानामि | प्रतिदिनम् त्वं किञ्चित् अधिगच्छसि इति  मन्ये ||
|| ॐ श्री काल्यै नमो नमः ||

                                                     

No comments:

Post a Comment