Friday, November 28, 2014

Just asking

प्रछ् इति अनियत-क्रियापदात् अयं धायुरस्ति | आङ्ग्लभाषायाम् अस्य क्रियापदस्य अर्थम् अस्ति ask इति | किन्तु न जाने ये व्याकरणागमा इदं क्रियापदं परिभवन्ति इति  | अतः अस्य विकरणम्  मे कष्टं भवति | अहं धातुं जाने | परन्तु इदं मया न ज्ञायते कथं धात्वङ्गं  धातोः विरचयति इति | पृच्छ इति केषुचित् कालेषु धात्वङ्गं अस्ति | अतः प्रथमपुरुषे एकवचने क्रियापदम् अस्ति पृच्छति इति | अहम् अपि जाने इदं क्रियापदानाम् षष्ठगणेन अभिसम्बध्यते इति | अय्यो ! किन्तु इदं  असामान्यम् अतीवास्ति |  कः जानाति कथम् इदं क्रियापदम् विरचयति | क्रियापदस्य वा केचित् व्याकरणागमाः
इति ? ||

prach , In this manner this verbal root is from a unusual verb. In English the meaning of it is "ask." However I don't know which Traditional rules of grammar govern this verb. So the modification of it becomes difficult. I know the root,however this is not known by me," how the verbal base is constructed from the root." Thus pRccha  in some tenses is the verbal base. So in Third person Singular the verb is pRcchati . I also know this verb belongs with the sixth class of verbs. However "oh my word !" it is very abnormal. Who knows," how this verb is constructed or any Grammatical rules of it.


                           

No comments:

Post a Comment