कमण्डलु इति अस्य पात्रस्य शब्दः छात्रैः अशुद्धम् निर्ब्रूयते | चिन्तयामि एषःहिन्दीभाषया निर्ब्रूयते इति | किन्तु अहं निश्चयः नास्मि | यदा ते शब्दम् निर्ब्रवेयः तदा ते वक्तुं प्रतिभान्ति कमुडल् इति | अतः अहम् शब्दस्य अर्थम् अन्वेषणंकरोमि स्म | अहं च तं लब्धुं न अशक्नवम् | यस्मात् छात्राः तम् उच्चारकाः अशुद्धम् आसन् | इदानीम् उचितानि अक्षराणि मया लभ्यन्ते | शब्दस्य अर्थःअपि अलभ्यत | मम अध्यापकः मे कमण्डलुम् अयच्छत् | सः उक्तवान् भवान् संस्कृतं पर्याप्तम् जानाति | अतः भवान् स्वहोमान् स्वपूजाःच कुर्वन् आरभेत |एषःकमण्डलुः स्व प्रवृत्तौ करदक्षः अतीव भविष्यति इति |
The Water Jar (kamaNDalu) like this the word for this utensil is pronounced by the student incorrectly. I think, ' this is pronounced with Hindi." However I am not sure. Whenever they pronounce the word, then they appear to say, "kamaNDal." So I searched the meaning of the word and I was not able to get it, because the students were pronouncing it incorrectly. Now the proper spelling is obtained by me also the meaning of the word. My teacher gave me a Water Jar. He said," you know enough Samskrit, so you should start doing your own rituals and pujas, this water jar will be very handy in your own practice.
No comments:
Post a Comment