Saturday, November 8, 2014

एवमपि अस्ति वा? Is it like this?

एवमपि अस्ति वा?
यद्वा वाक्येषु भवान् सन्धिरूपाणि प्रयुङ्क्ते यदि वा तानि न प्रायुज्यन्त | वाक्यानाम् अर्थः विकृतः न अस्ति | किमर्थं केचित् जनाः तस्य विषये माम्  रोशितुम् प्रयत्नं करिष्यन्ति | भाषा आख्यात्याः सन्दर्भस्य च विषये अस्ति| यदि एते संस्कृताधुनिकमुनयः एतादृशीम् अविरतम् एकत्रीकुर्वन्ति "कथम् किञ्चित् लिख्येत वरम् किं आख्यानयेत् "इति तर्हि भाषायाः विस्तारःउदक्युद्धम् भवेत् ||

Is it like this?
Whether in sentences you use sandhied forms ( joining of words/letters) or they're not being used. The meaning of the sentences isn't altered/changed. Why some people try to annoy me on the topic of it. Language is about context and communication. If these modern #Sanskrit enthusiasts constantly focus like this  " how something is written rather than what may be communicated," then the spreading of the language would be a upward battle.

                                                 

No comments:

Post a Comment