Friday, January 17, 2014

futuristic

स्य इति अयम् विकरणोधातोः क्रियाप्रत्ययस्य च मध्येऽभ्यन्तरीकरोति अयम् च लृट्-लकारम् भविष्यकालम् वा विरचयति इति मन्ये |आभिर् ध्वनिविद्याभिर्भाषायाम् विकरण एतद्वत् परिवर्तेत,ष्य, ईष्य इति |कथम् अन्यःभविष्यकालःपरिप्रापयति स्म इति अहम् निःसंशयो नास्मि परन्तु तस्य विषये पठिष्यामि ||

No comments:

Post a Comment