विबुधस्त्री
तन्त्रं वदति कालस्य प्रारम्भे कालोऽनासीत्नकिमप्यासीत् तु आदिपराशक्त्याःयोनिरासीत् योनिश्च सर्वतन्मात्राणाम् अनाद्यनन्तकृष्णघर्मा आसीत् भूतमयानाम् शक्त्याश्च अनिरुद्धरुधिररसा सरा पानीयसदृशी आसीत् त्वपि सा पृथिव्या लवणैर् घनपङ्कसदृशी अभवत् रक्तोष्णा अग्निसदृशी त्वपि सा सर्ववायुभिर् मन्थकावक्वेऽकरुणम् आसीत् मातृकायाश्च सा विश्वमूर्तिमत् अस्तितायै रूपं वा प्राक् अददात् योनिरासीत् इति | एतद्वत् आदिपराशक्तिः स्त्रीमयशक्तिः प्रभावनी परमेष्ठा अन्तिमा अस्ति यतःसर्ववस्तूनि प्रावर्तन्त इति ||
No comments:
Post a Comment