Tuesday, August 5, 2014
well who ?
एकवारम् अहं संस्कृत भाषा कक्षायाम् आसम् केचित्छात्राःच महाभारतकथायाः एकलव्यस्य विषये परस्परेण समुद्दिशन्त आसन् | परह्यःरात्रावहं समान विषयेण चलच्चित्रम् पश्यामि स्म अतः कक्षायाम् अहं परिकथितवान् एकलव्यः श्री कृष्णेन विन्यहन्यत इति यतः एकलव्यस्य चलच्चित्रे इदं मया अदृश्यत | तदानीम् कक्षायाम् सर्वे छात्रा मम वक्तव्येन पर्यक्रुध्यन्त | अतःपृच्छामि स्म कथं सः उपहतः इति ते परिजल्पितवन्तः न जानीमः किन्तु इदं श्रीकृष्णस्य हस्ताभ्याम् न आसीत् यतः श्रीकृष्णो महाभारत युद्धे न अप्योति स्म इति | कथमपि परिशङ्के अहं करुणार्द्रविषयम् अस्पृशम् इति | विषयं विनिश्चेतुम् न अशक्नवम् यस्मात् महाभारतं मया नैव अपठ्यत किन्तु कः तम् अभ्यहन् ? ||
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment