Wednesday, August 6, 2014

Game Changer

योऽनुबन्धो भारतीय शास्त्रीयसङ्गीतस्य संस्कृत भाषायाः च मध्येऽस्ति
अयम्  अनिरुक्तगाने ध्रुपद्शास्त्रीयसङ्गीते मम सुप्तज्ञानेषु च अनुविद्यात्  | यदा अहं संस्कृत भाषायां भाषणस्य विषये स्वप्नदृक् अस्मि तदा तैः सुप्तज्ञानैः महये परन्त्वधुना मयि सुप्तज्ञाने सति गानस्य स्वहिन्दुस्थानीय प्रकारोऽपि संस्कृतभाषायाम् अस्ति | इमानि सुप्तज्ञानानि हृदयहारीणि सन्ति | अथ चेद् यद् स्व सुप्तज्ञानेषु मया श्रुतम् तत् पत्त्रे लेखनीयम् ||

No comments:

Post a Comment