Saturday, August 30, 2014

who cares why even bother?

अतः कश्चित् ग्राम्यबुद्धिः चलच्चित्रनिदेशकः रामगोपाल-वर्मा महोदयः श्री-गणेशस्य विषये काञ्चित्  प्रतिकूलवर्तिनः शब्दान्  ट्वीट-द्वारा  लिखितवान् सः च अपि  प्रकोपण सम्मत प्रश्नान् किञ्चित्  अपृच्छत् | सः अन्तर्जाले क्षोभम्  नितान्तम् अकरोत् | इदानीम् प्रश्नः पृच्छेत् यद्वा तस्य प्रश्नाः वास्तवाः आसन् यदि वा ते व्याहनस्याः आसन्  इति |  उत्कृष्ट जनाः पिण्ड्यकुर्वन् कथम्  सः प्रशनान्  अपृच्छत् न हि वरम् किं प्रश्नानाम् सत्त्वम् आसीत् इति  |  पुराणानाम् कथाः निर्वक्तव्याः प्रतिपदम् न भवेयुः इति चिन्तयामि किन्तु जनाः परिशङ्केरन् किमपि तेभ्यः रोचते इति | प्रश्नाः तेन अप्रछ्यन्त ते पुराणानाम् श्रीगणेशस्य च विषये  धन्य परिभाषाः विवृणीयुः इति परन्तु  एतादृश्यः परिभाषाः न जातु  प्रभविष्यन्ति यस्मात् याथार्थ्यम् उत्कृष्टजनेभ्यः न रोचते  अन्यतरान्यतराः कथाः च प्रमोदम् अनुभवितुं जनान् येन कारयन्ति तासु कथासु ते परिशङ्कन्ते इति | यद्वत्  समर्थकारुण्यपार्वत्याः पुत्रः मह्यम् अतीव अतीव अतीव रोचते ||
||  श्री गणपतये  नमस्कारान्  सर्वदा समर्पयिष्यामि ||

No comments:

Post a Comment