अतः कश्चित् ग्राम्यबुद्धिः चलच्चित्रनिदेशकः रामगोपाल-वर्मा महोदयः श्री-गणेशस्य विषये काञ्चित् प्रतिकूलवर्तिनः शब्दान् ट्वीट-द्वारा लिखितवान् सः च अपि प्रकोपण सम्मत प्रश्नान् किञ्चित् अपृच्छत् | सः अन्तर्जाले क्षोभम् नितान्तम् अकरोत् | इदानीम् प्रश्नः पृच्छेत् यद्वा तस्य प्रश्नाः वास्तवाः आसन् यदि वा ते व्याहनस्याः आसन् इति | उत्कृष्ट जनाः पिण्ड्यकुर्वन् कथम् सः प्रशनान् अपृच्छत् न हि वरम् किं प्रश्नानाम् सत्त्वम् आसीत् इति | पुराणानाम् कथाः निर्वक्तव्याः प्रतिपदम् न भवेयुः इति चिन्तयामि किन्तु जनाः परिशङ्केरन् किमपि तेभ्यः रोचते इति | प्रश्नाः तेन अप्रछ्यन्त ते पुराणानाम् श्रीगणेशस्य च विषये धन्य परिभाषाः विवृणीयुः इति परन्तु एतादृश्यः परिभाषाः न जातु प्रभविष्यन्ति यस्मात् याथार्थ्यम् उत्कृष्टजनेभ्यः न रोचते अन्यतरान्यतराः कथाः च प्रमोदम् अनुभवितुं जनान् येन कारयन्ति तासु कथासु ते परिशङ्कन्ते इति | यद्वत् समर्थकारुण्यपार्वत्याः पुत्रः मह्यम् अतीव अतीव अतीव रोचते ||
|| श्री गणपतये नमस्कारान् सर्वदा समर्पयिष्यामि ||
No comments:
Post a Comment