Saturday, August 23, 2014

I don't know them all

कर्मनामानि इति  संस्कृतभाषायाःनिबन्धने महान्तः कथकाः सन्ति यद्यपि तानि धातुभ्यः व्युत्पदन्ते तथापि तानि क्रियापदानि न सन्ति तानि च विशेषनानि एव भावयन्ति  | तेषां  कर्मनाम्नाम् प्राथमिक कार्यम् विशेषनम् इव समास्ते परन्तु केषुचित्विषयेषु तानि क्रियापदानि इव समासते अपि च कानिचित् कर्मनामानि विशेष्याणि इव समासते | इदं वाक्यं प्रत्यग्रम् अपश्यम्  न तया कर्तव्यं कृतं , भोक्तव्यं भुक्तं ,द्र्ष्टव्यम् दृष्ट्म् ,श्रोतव्यम् वा श्रुतम् इति | इदम् उदाहरणम् तेषां कर्मनाम्नाम् विनियोगे  पण्डितताम् अनल्पयोग्यताः च दर्शयति तानि विचित्रार्थैः शब्दैः च स्वनिबन्धान् खलु उपकुर्वन्ति | सम्प्रमोहयति अहं तेषां कर्मनाम्नाम्  सर्वाणि रूपाणि न जानामि इति  ||

No comments:

Post a Comment