कियत् लज्जास्पदम् !
ळकारः इति अहम् तस्य अक्षरस्य विज्ञापितो नासम् परन्तु गतबृहस्पतिवारे मित्रेण इदमक्षरम् आचक्षम् | अन्तर्जाले बहुप्रयोजनेषु इदम् अपश्यम् इदम् च भाषायाः वैदिककालात् किञ्चित् अतीवप्राचीनम् अक्षरम् भवितुम् मे प्रतिभाति स्म तस्य चापि सम्यग्वर्णप्रयोगः मया न ज्ञायते | मम मित्रम् उक्तवत् अक्षरम् मूर्धन्यव्याभाषिताक्षराणीव उच्चारणमकरोत् इति | सोऽपि उक्तवान् ळकार ऋग्वेदस्य प्रारम्भेऽन्वविन्दत् इति | कदा स ऋग्वेदस्य प्रथमम् श्लोकम् उद्गायति स्म तदानीम् अहम् अक्षरस्य स्वरम् ज्ञातवान् | अहम् लज्जायित आसम् यस्मात् अहम् अक्षरम् न ज्ञातवान् इदम् च मम व्यक्तिविवरणे स्वचित्रेष्वस्ति ||
No comments:
Post a Comment