Sunday, November 26, 2017

Good one

चिकित्सालये उन्मत्तनरः वैद्याय कथयति "प्रतिरात्रिम् अहं मूषकान् पश्यन् अस्मि 
ते च शिक्यकन्दुकक्रीडां क्रीडन्ति"इति ।
वैद्योsवदत् "कृपया स्वप्तुम् एतत् औषधं सवीकरोतु" इति । नरः प्रत्यवक् "नहि ! अद्य रात्रौ अन्तिमा क्रीडा अस्ति" इति ।।

Food for thought

स्वपूजाकक्षायाम् अन्तर् गृहम् अगच्छम् अहम् । मम च वेदिशिवलिङ्गदेवीयन्त्रदिव्यप्रज्वालाः वर्तन्ते न तत्र कक्षायाम् । तदनन्ततम् मम भ्राता कक्षां प्रविश्य उक्तवान् माता अपाकृतवती भवतःपूजावस्तूनि । सा च भवता कथयिष्यति इति । निःसुखः अभवम् यतोहि मम पूजावस्तूनि अपाकृतवन्ति । परंतु सापि कक्षायाम् अन्तर् अगच्छत् । सा च इदम् पूजायै स्तापनम् न अस्ति । पुत्र कृपया अन्यत्र स्वपूजां करोतु इति अवदत्  । तर्हि च सा
स्त्रीभिन्नप्रकाराभेषु बहुषु स्त्रीरूपेषु अन्तर् परिवर्तिनी प्रदीप्तभात् माम् उपास्मयत
कालद्वीपीयस्त्री भारतीयस्त्री फिरङ्गीयस्त्री चीनीयस्त्री बहवन्यभिन्नदेशीयस्त्री च सा अभवत् । तर्हि ज्ञातवान् या सा आसीत्  मम जैविकीयमाता न आसीत् सा । सा तु दिव्यदेवी आसीत् इति अहम्  । यतः सा ज्ञातवती तस्याः स्वाभिज्ञानं स्पष्टम् आसीत् इति । ततः सा कक्षायाः निरगच्छत् ।
असीदम् अहं भुम्यां पद्मासने ध्यायं यस्मिन् मया अदृश्यत । सहसा अहं सेव प्रतपितुम् आरभे।

तर्हि अजागरमहं निद्रादृष्ट्याः ।।



Thursday, August 10, 2017

Tarana

तराना इति अयं हिंदीशब्दः हिन्दुस्थान-शास्त्रीय-संगीतस्य  रीतं  निर्वर्णयति । इयं रीतिः मे नुतना अस्ति । मया न पर्याप्तम् अवगता । परंतु इयं रोचते ।
एकदा अस्माकं कक्षायाम् विष्णुमहोदयः उक्तवान् तेन चिन्ता मास्तु । तत् संगीतम् मधु वालुकात्वं अस्ति इति । परंतु अहम् इतोपि चिन्तयामि संगीतस्य इयं रीतः सुन्दरी अस्ति इति ।
प्रगीतस्य इयं रीतः शब्दैः अक्षरैः निश्चितैः उपयुज्यन्ते *ओदनि तोदनि तदीम् यललि* इत्यादिभिः । एते नादाः फारसीभाषायाः ध्वनिशास्त्रेभ्यः आगताः ।
इयं आमिर् खुस्रो महोदयेन विरच्यते स्म *(१२५३-१३२५)*


Tarana , this Hindi word represents a style of Hindustani classical music. This style is new to me. It is not fully understood by me but I like it .
Once in our class Vishnu said," don't worry with it that music is sweet nothingness, but I still think the style of music is  beautiful . This style of vocals uses words and syllables odani todani tadeem yalai etc .These words came from the phonetics of the Persian language. Its was invented by Amir Khusro (1253-1325 CE)

This singer is having a fun with the style .

Tarana

Thursday, August 3, 2017

Standing spinal twist

कटिचक्रासनस्य लाभाः सन्ति ।
स्वापव्यसनम् अपाक्रियते 
कषेरुका कटिः च  शिथिरीभवतः 
कटिः कषेरुका च तीव्रीक्रुरुतः 
इदं मलावरोधाय साधु 
ग्रीवायाःस्कन्धयोःच उद्घाटनंकरोति  
बाह्वोःपादयोः उदरस्य च अन्याः स्नसाः वितन्यन्ते ।

प्रतिविधानानि वर्तन्ते ।
यदि अस्त्रचिकित्सा उदरे कषेरुकायां वा अक्रियत 
यदिवा गर्भवती वर्ध्मः वा वर्तेते । कषेरुकायाः क्षतिः वर्तते 
पक्तिशूलम् वा अस्ति ।  तर्हि इदम् आसनं मा क्रियताम् ।।

The benefits of the standing spinal twist.
 Lethargy is removed.
The spine and the waist becomes flexible.
The waist and spine is strengthen.
It is good for constipation.
It opens the neck and shoulders.
Different muscles of the legs, arms and abdomen are stretched.

Precautions 
If surgery was done on the spine or the abdomen or if  pregnant or if hernia exist. Spinal injury or abdomen inflammation , then it must not be done. 

   


Sunday, July 30, 2017

Music

https://youtu.be/_tdYY6lUw9g


अत्र अयम् दक्षिणभारतीयसङ्गीतस्य अनुबन्धः अस्ति सङ्गीतम्  लक्ष्म्याः पूजने अस्ति
इदम्  कन्नदभाषायाम् प्रायः गीयते चापि प्रतिशुक्रवारम् इदम् पूजयै स्वगृहेषु लक्ष्मीभक्तैः गीयते ।
अत्र इदम् गीयते भिम्सेन् जोशीपण्डितेन । यःभारतरत्नम्  आसीत्

Here, this is a link of a south Indian song .  The song is in worship of lakSmIdevI . It is usually song in the Kannada language and also every Friday it is song by lakSmI devotees in their homes for puja.
Here, it is song by Pandit Bhimsen Joshi who was a Bharat Ratna
(Jewel of India )


Bhagyada Laxmi Baramma

Thursday, July 27, 2017

I am not sure.

"या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः |
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ||"

Who is thyself  good fortune of the righteous and ill fortune among dogs and wicked men and intelligence in the hearts of the learned.
Faith in the case of the sages and modesty of belonging to men of noble homes, saluting you who are indeed that, Oh Devi, May you protect the universe .



NOTE:
Not sure if my translation is correct nor where the verse originated from , saw it at the back of a book and gave it a go.

Wednesday, July 19, 2017

To Know

किं कैःचित् ट्रिणिडाडीयहिन्दुभिः लघुलिङ्गं "शालग्रामम् "इति कथ्यते । शालग्रामं अतिजठरसमुद्रशुक्तिः अस्ति किन्तु इयं समुद्रशुक्तिः कालेन आस्मीकृता । वैष्णवैः इयं पूज्यते । ते वन्दति विष्णोः अभिमुखता तस्मिन् अस्तीति । विष्णोः इदं रूपं लिङ्गं न अस्ति । 
चापि "यद् चन्दनम् "इति केचित् जानन्ति न । आङ्गलभाषायां इदम् कथ्यते sandalwood इति । तथा इदं वृक्षस्य काष्ठम् अस्ति । अहं‌मन्ये तेषां वृक्षाणां  बहवःविकृतयः वर्तन्ते इति परन्तु इदम् वृक्षात् काष्ठम् इतोपि 
अस्ति । तस्मात् वा तैलं चूर्णं प्रक्रियेते ।

आपणिका अद्य मे अकथयत् । सा उक्तवती " प्रायाः सर्वाः रुद्रक्षमालाः अत्र ट्रिणिडाड्देशे वास्तव्यः न सन्ति इति । अह सत्यमुक्तम् तया । ताः विरलाः सन्ति इति सापि उक्तवती ।
दीनम् तस्याः एककर्मकरः न जानाति यः गौरीपट्टः अस्ति । संस्कृतभाषा हिन्दीभाषायाः भिन्ना अस्ति इति । तर्हि आपणिका अवदत् ते दैशिकपण्डिताः निन्देयुः इति । मम उत्तरम् आसीत्  नहि! यतोहि संवादस्य सङ्गणकयन्त्राणां च  दिने तस्मिन् युगे च यदि जनाः ज्ञातुमिच्छन्ति तर्हि ज्ञास्यन्ति ।

Monday, July 17, 2017

Sun

सूर्यनमस्कारस्य इयं रीतिः केभ्यःचित् मासेभ्यः मया क्रियते ।  इयं अन्याभ्यः रीतिभ्यः भिन्ना । किन्तु इयं अन्याभ्यः अधिकप्रवृद्धा इति मन्ये । आसनेषु अधिकस्नसावर्गाः वितन्यन्ते प्रजङ्घे ग्रीवस्नसाः पृष्ठस्नसाः इत्यादयः ।।
अहमपि अवलोकयामि यर्हि इयं शनैःशनैः क्रियते तर्हि हृदयपुरुषः शीघरतरः इति । तस्याम्  अधिकतमकष्टसंक्रमः अधोमुखश्वानासनं पर्यन्तं भुजङ्गासनात् गच्छन् अस्ति । यदि कस्य चित् बाहू बलिनौ न अस्ति तर्हि सःतं संक्रमं कर्तुं न शक्ष्यसि । मह्यम् इदम् परिपूर्णयोगव्यायामं भवितुं निखिलेन प्रतिभाति ||


Suryanamaskar 



Friday, July 14, 2017

The Benefits of Stand forward Bend.

                        हस्तपदासनस्य लाभाः

१ । शरीरस्य पृष्टे सर्वाः स्नसा आतन्यन्ते ।

२ । कषेरुका अरूक्षितीक्रियते ।

३ । उदरककोष्ठाः तीव्रीक्रियते ।

४ । आसनेन अपि केन्द्रीयचेतासंहतिर् उद्वर्तकेन रूधिरप्रवाहेण संतृप्यते ||

                      The Benefits of Stand forward Bend.

1) All the muscles at the back of the body are stretched.

2) The spine is made supple.

3) The organs of the abdomen is strengthen.

4) Also with the posture central nervous system is invigorated with increase blood flow.  

                       

Wednesday, June 28, 2017

Many names

प्रकृतिर् अमूर्तिरूपाभ्यां संज्ञिता नाना वर्तते । प्रकृतिरिति साङ्ख्यानुगैः । अविद्येति  वेदान्तानुगैः। शब्दशक्तिरिति  शाब्दिकैः। शिवशक्तिर् इति शिवभक्तिभिः। विष्णुमायेति  वैष्णवैः। महामायेति शाक्तैः। देवीति पौराणिकैः। माँ इतिच मया कथ्यते ।।

Prakriti is variously termed both form and formless. Prakriti by the followers of Sankhya philosophy, avidyaa by followers of Vedaanta, the Power of Words by Grammarians , Shivashakti by Saivites . Vishnumaayaa by Viashnavas, Mahaamaayaa by Shaaktas, Devii by Pauranikas and Maa by me she is called.


hey! son!

विद्यालयस्य प्रथमदिनात् बालकः गृहम् आगतवान् ।
तस्य माता अपृच्छत् "हे पुत्र किं भवान् अद्य शिक्षितवान् " इति ।
बालकः प्रत्युक्तवान् " साक्षात् अनलम् !😬 यतोहि ते श्वः प्रत्यागन्तुम् माम् इच्छन्ति" इति ।।

Saturday, May 20, 2017

ZERO

शिक्षकः   "भवान्  सहस्रशब्दानां स्वनिबन्धे शून्यम् अलभत" इत्यवदत् ।

अहम् किं किम् इतिप्रत्यवदम् ।

शिक्षकः "भवान् निबन्धस्य तत्स्थाने चित्रम् अददात्"इत्यवदत।

अहम् "अयि ! किन्तु चित्रम् सहस्रशब्दानां मूल्यम् अस्ति" इत्यपृच्छम् ।।

Tuesday, May 2, 2017

RETURN

सवनि इत्ययं रात्रेर्द्वितीयपादेन सहगतं कष्टानां बहुतमानां रागाणाम् एकोsस्ति । तस्य सादृश्यं बिहग्-राग इव । अयं च जयपुरगृहस्य प्रियरागोsस्ति ।।
अत्र रागः स्वर्गतेन मल्लिकर्जुन मन्सुर पण्डितेन अगीयत ।।

Sawani , it is one of most difficult melodies associated with the second quarter of the night. It resembles raaga Bihag and is the favorite Raaga of the Jaipur Ghrana
Here the Raaga is song by the late Pandit Mallikarjun Mansur.

https://www.youtube.com/watch?v=DAqdbJ8-nPs&feature=share

Sunday, April 30, 2017

We shared the same thought

स्वोपगमः संगीताय गभीर एवास्ति | दूषयामि नाहम् |
भारतीयसंगीतं क्षैत्रज्ञं प्रतितिष्ठति |
इदं च अद्वयं ज्ञातुम् अनुष्ठितं अपठ्यत ||
वाद्यकर उपश्रोतॄणाम् आत्मान उद्गृह्णातु |
स च स्वर्गाय तान् प्रतिनयति ||

भारतीयसंगीतस्यैष इतिहासोsस्ति

निखिल रंजन बैनर्जी पण्डितः 



https://www.youtube.com/watch?v=u1UX9Hac0CI&t=1043s

Sunday, April 23, 2017

Does God Exist ?

शिक्षकः छात्राणां कक्षाम् अपृच्छत् 
"यूयम्  ईश्वरं दृष्टुं शक्नुथ वा न" इति ।

छात्राःप्रतिजल्पन्ति स्म "नहि नहि"इति ।

तर्हि शिक्षकोsपृच्छत् "युयम् ईश्वरं स्पर्ष्टुं
श्क्नुथ वा न" इति ।

छात्राःप्रतिजल्पन्ति स्म "नहि नहि"इति ।

 अतःशिक्षकोsवदत्"तर्हि ईश्वरो न वर्तते" इति ।

एकः छात्रः सहसापृच्छत् "अयि! श्रीमन् ! भवान् स्वमस्तिष्कं दृष्टुं शक्नोति वा न" इति ।

शिक्षकः प्रतिजल्पति स्म‌ "नहि" इति ।

समानछात्रोsपृच्छत् "भवान् स्वमस्तिष्कं स्पर्ष्टुं शक्नोति वा न" इति ।

शिक्षकः पुनः प्रतिजल्पति स्म "नहि नहि" इति 🌶😡 । 

तर्हि छात्रोsवदत् "तथा भवतः मस्तिष्कं न वर्तते" इति । 😜

Saturday, April 22, 2017

The Student

बालकः शिक्ष्कम् अपृच्छत्  "यदि अहं‌ किमपि न कृतवान् अहम् कष्टे भविष्यामि वा न" इति ?
शिक्षकः  "नहि नहि "इति  प्रतिजल्पति 
बालकः "आहो ! साधु ! साधु ! यतोहि नाहम् भवतः गृहपाठं कृतवान् "उक्तवान् ।।

The Farmer

नरः यः  कृषकक्षेत्रस्य समीपे आसीत्  ।
सः कृषकम् अपृच्छत्  "क्षम्यताम् महोदय ! अहम्  तव क्षेत्रम् निस्तितीर्षामि (desire to cross over) नाहम् तत् परिक्रन्तुम् इच्छामि यतोहि अहम् रेलयानाय सार्धैकवादने प्राप्तुम् इच्छामि" इति

कृषकस्य उत्तरमासीत्  
"हि गच्छतु गच्छतु यदि भवान् इच्छति 
परन्तु यदि क्षेत्रे भवान् वृषभम् पश्यति 
तर्हि भवान् तत्स्थाने सपादैकवादने प्राप्नुयात् "इति

The Protector

रक्षिकः "कुत्र त्वं निवससि" इति अपृच्छत्
अहम्  "मातरपितृभ्याम् अहम् साकं निवसामि"इति प्रतिजल्पामि स्म
रक्षिकः "कुत्र मातरपितारौ निवसतः‌"इति अपृच्छत्
अहम् "मया सह तौ वसतः"इति प्रतिजल्पामि स्म
रक्षिकः " कुत्र यूयम् निवसथ" अपृच्छत्
अहम् "वयम् सम्भूय निवसामः "पुनः प्रतिजल्पामि स्म
रक्षिकः" कुत्र तव गृहं वर्तते "इति सहसापृच्छत्
अहम् "प्रतिवेशीगृहस्य समीपे अस्माकं गृहम् अस्ति" इति वदामि स्म
रक्षिकः" कुत्र तव प्रतिवेशीगृहम् अस्ति "इति अपृच्छत्
"अहम् भवते कथयामि तर्हि भवान् विश्वासं न करोति " इति तर्हि अहं वदामि स्म
सः "कुत्र कुत्र कथय कथय" इति सरोषं आक्रोशम् अकरोत् 
" प्रतिवेशी मम गृहस्य  समीपे निवसति‌ "इति मम उत्तरं आसीत् ||
रक्षिकः 🌶😡
अहम् 😶

Sunday, April 16, 2017

Still Singing

मल्लिकार्जुन-मन्सुर-पण्डितः भारतस्य पूर्वस्वतन्त्रताकाले ख्याल्रीतॆर्
गाथिन्नेता आसीत् | सः च सार्थकगायकः केवलम् आसीत् |
यो जयपुरात्रौलीगृहस्य कुलवृद्धेन कृताभ्यासः कृतः ||

स्वश्रोत्रसुखरीतिस् त्रयाणां प्रभावकगानीयसम्प्रदायानाम्  सङ्गम् अरूपयत् |
बाल्ये सः कर्णाटकसङ्गीते कृताभ्यास आसीत् |
स्वयौवने स ग्वालियरगृहस्य तद्विद्येन अशिक्षत |
अन्ततश्च सोsपूर्वरीतिगृहस्य व्याकर्तेव  पुरस्कारं समृद्धिं च साधितुं जयपुरात्रौलीगृहम् उदावसत् ||

गायकस्य अधिकतमप्रधानविशेषः श्रोतृवर्गस्य चित्ताकर्षणेन सामीपताम्आसीत् |
सः प्रास्ताविकालापया रागस्य मन्दनिर्माणं न आर्हत् पूर्वमेव भन्दिष्ठान्
( बंदिश् ) आरभत |
 श्रोतृवर्गाय अचिरयोगितया कस्यचित् तालस्य सहितसङ्गीतेषु अन्तर्
प्रत्यक्षम् गच्छेत् ||

स्वाधिकतमम्  स्मरणीयपूर्वगान्धर्वं महाराष्ट्रराज्यस्य राजधानिकायां
(मुम्बई) गणेशोत्सव आसीत् यस्मिन् सः षड्ढोराभ्यः परोsगायत् |
यद्यपि यतः सः स्वजीवितस्य पूर्वभागेsनेकध्वनिमुद्रिका अकरोत्
तथापि सः षष्टिहायनजरे वित्तम् केवलम् अलभत |
सोsपि बहून् राष्ट्रप्रशस्तीन् अलभत पद्मश्री पद्मभुषन्  पद्मविभुषन् इत्यादीन् ||

तस्मैनमस्कारान्समर्पयाम्यहम्

Pandit Mallikarjuna Mansur was a leading singer of the Khyaal style in the post independence of India and he was the only significant singer who did practice with the head of the family of the Jaipur Atrauli Ghrana.

His own musical style represented a confluence of three influential
musical Traditions. In childhood he was trained in Carnatic music, In his youth he learned with a expert of the Gwalior ghrana
and finally he migrated to the Jaipur Atrauli Ghrana to achieve
success and distinction as a expounder of the unique Jaipur Ghrana.

The singer's most prominent characteristic was the closeness with the hearts of the audience.
He didn't require slow build up of the Raag with a prelude introduction(Alap), before he started the banish,
he could go directly into the songs accompaniment of any Tal (rhythm ) with a instant connection to the audience.

His most memorable early concert was at a Ganesh Celebration in Mumbi in which he sang more than six hours.
Although since he made many LP's in the early part of his own life 
nether less he only obtained money at the age of sixty.
He also obtained many awards , Padmashri Padmabhushan Padmavibhushan etc..



https://www.youtube.com/watch?v=z_6DGEFhFfE

Saturday, April 8, 2017

What, peace again?

Planes tankers guns rockets uniforms protective gear, materiel for all these things must come from some where manufactured and paid for. The machinery have to be fueled so the fossil fuel industry is in on it ,Doctors medical personal who know how to carry a gun scientist who may lecture at universities that help build more destructive tech have to be paid ,soldiers have to be fed so farmers along with suppliers who may produce snack bars different types of long lasting nutritional bars and packets in their ignorance must get a cut ,investors also wait in line to open business depending on which side they penny, so to open businesses in the short gaps of peace . The list can go on and on, its a just huge cooperate businesses with their board of directors bankers investors stock brokers with politicians as their managers. Its only the layman who is sadly ignorant or informed by the same media which is own by these business men see thing only from a emotional stance or may become collateral damage. At the end of the day in the history which is time of mankind PEACE is only a duration of time in the absence of WAR

जयतु सीता

True ... On lighter note someone asked me the question, who is your favorite character from the text , I replied Sita , in a state of shook they said why her? why not Hanuman or Rama. ?
I said it takes a different type of strength to put up with all the nonsense and madness of the male characters in that text, a element missing in the world today hence we in a hot mess up to this date.

Sunday, February 26, 2017

Hindu Push Up

दण्डासनम्

इयम् क्रिया अधोमुखश्वानासनेन आरभते तर्हि इयम् ऊर्ध्वमुखश्वानासनेन अनुगम्यते इयम् च अधोमुखश्वानासनेन प्रत्यागम्यते l

इयम् प्रवर्तनगतिः क्रिया वा भारतीयबाहुप्रहरणे मध्ये प्रसिद्धा अस्ति
परन्तु अहम् चिन्तयामि  इयम्  हठयोगात्  प्रवर्तते स्म इति अहम् तस्य विषये असम्यक् भवेयम् किन्तु इयम् योगक्रियायाः कम्-चित् प्रकारं भवितुम् प्रतिभाति |

कश्चित् यः सूर्यनमस्कारं करोति यदि
अभ्यासे मध्ये सः भुजगासनं न करोति
तत्स्थाने तु ऊर्ध्वमुखश्वानासनं तेन क्रियते तर्हि दण्डासनम् नमस्कारस्य अभ्यासे अन्तर् प्रविधित्वेन अन्तर्भविष्यति |


The Hindu Push up

This action begins with the downward facing dog then it is followed by the upward facing dog and it returns with the downward facing dog.

This flowing motion or action is popular within Indian wrestling. However I think it originated from hathayoga. I could be incorrect about that but it appears to be some sort of yoga action.

Someone who does Suryanamaskar, if within the practice he doesn't do the cobra pose but instead upward facing dog is done by him then the Hindu pushup will be included technically into the practice of the salutation.



https://www.youtube.com/watch?v=nBLy1IGtSJ8