Sunday, July 30, 2017

Music

https://youtu.be/_tdYY6lUw9g


अत्र अयम् दक्षिणभारतीयसङ्गीतस्य अनुबन्धः अस्ति सङ्गीतम्  लक्ष्म्याः पूजने अस्ति
इदम्  कन्नदभाषायाम् प्रायः गीयते चापि प्रतिशुक्रवारम् इदम् पूजयै स्वगृहेषु लक्ष्मीभक्तैः गीयते ।
अत्र इदम् गीयते भिम्सेन् जोशीपण्डितेन । यःभारतरत्नम्  आसीत्

Here, this is a link of a south Indian song .  The song is in worship of lakSmIdevI . It is usually song in the Kannada language and also every Friday it is song by lakSmI devotees in their homes for puja.
Here, it is song by Pandit Bhimsen Joshi who was a Bharat Ratna
(Jewel of India )


Bhagyada Laxmi Baramma

No comments:

Post a Comment