कटिचक्रासनस्य लाभाः सन्ति ।
स्वापव्यसनम् अपाक्रियते
कषेरुका कटिः च शिथिरीभवतः
कटिः कषेरुका च तीव्रीक्रुरुतः
इदं मलावरोधाय साधु
ग्रीवायाःस्कन्धयोःच उद्घाटनंकरोति
बाह्वोःपादयोः उदरस्य च अन्याः स्नसाः वितन्यन्ते ।
प्रतिविधानानि वर्तन्ते ।
यदि अस्त्रचिकित्सा उदरे कषेरुकायां वा अक्रियत
यदिवा गर्भवती वर्ध्मः वा वर्तेते । कषेरुकायाः क्षतिः वर्तते
पक्तिशूलम् वा अस्ति । तर्हि इदम् आसनं मा क्रियताम् ।।
The benefits of the standing spinal twist.
Lethargy is removed.
The spine and the waist becomes flexible.
The waist and spine is strengthen.
It is good for constipation.
It opens the neck and shoulders.
Different muscles of the legs, arms and abdomen are stretched.
Precautions
If surgery was done on the spine or the abdomen or if pregnant or if hernia exist. Spinal injury or abdomen inflammation , then it must not be done.
No comments:
Post a Comment