सूर्यनमस्कारस्य इयं रीतिः केभ्यःचित् मासेभ्यः मया क्रियते । इयं अन्याभ्यः रीतिभ्यः भिन्ना । किन्तु इयं अन्याभ्यः अधिकप्रवृद्धा इति मन्ये । आसनेषु अधिकस्नसावर्गाः वितन्यन्ते प्रजङ्घे ग्रीवस्नसाः पृष्ठस्नसाः इत्यादयः ।।
अहमपि अवलोकयामि यर्हि इयं शनैःशनैः क्रियते तर्हि हृदयपुरुषः शीघरतरः इति । तस्याम् अधिकतमकष्टसंक्रमः अधोमुखश्वानासनं पर्यन्तं भुजङ्गासनात् गच्छन् अस्ति । यदि कस्य चित् बाहू बलिनौ न अस्ति तर्हि सःतं संक्रमं कर्तुं न शक्ष्यसि । मह्यम् इदम् परिपूर्णयोगव्यायामं भवितुं निखिलेन प्रतिभाति ||
Suryanamaskar
No comments:
Post a Comment