Wednesday, July 19, 2017

To Know

किं कैःचित् ट्रिणिडाडीयहिन्दुभिः लघुलिङ्गं "शालग्रामम् "इति कथ्यते । शालग्रामं अतिजठरसमुद्रशुक्तिः अस्ति किन्तु इयं समुद्रशुक्तिः कालेन आस्मीकृता । वैष्णवैः इयं पूज्यते । ते वन्दति विष्णोः अभिमुखता तस्मिन् अस्तीति । विष्णोः इदं रूपं लिङ्गं न अस्ति । 
चापि "यद् चन्दनम् "इति केचित् जानन्ति न । आङ्गलभाषायां इदम् कथ्यते sandalwood इति । तथा इदं वृक्षस्य काष्ठम् अस्ति । अहं‌मन्ये तेषां वृक्षाणां  बहवःविकृतयः वर्तन्ते इति परन्तु इदम् वृक्षात् काष्ठम् इतोपि 
अस्ति । तस्मात् वा तैलं चूर्णं प्रक्रियेते ।

आपणिका अद्य मे अकथयत् । सा उक्तवती " प्रायाः सर्वाः रुद्रक्षमालाः अत्र ट्रिणिडाड्देशे वास्तव्यः न सन्ति इति । अह सत्यमुक्तम् तया । ताः विरलाः सन्ति इति सापि उक्तवती ।
दीनम् तस्याः एककर्मकरः न जानाति यः गौरीपट्टः अस्ति । संस्कृतभाषा हिन्दीभाषायाः भिन्ना अस्ति इति । तर्हि आपणिका अवदत् ते दैशिकपण्डिताः निन्देयुः इति । मम उत्तरम् आसीत्  नहि! यतोहि संवादस्य सङ्गणकयन्त्राणां च  दिने तस्मिन् युगे च यदि जनाः ज्ञातुमिच्छन्ति तर्हि ज्ञास्यन्ति ।

No comments:

Post a Comment