शिक्षकः छात्राणां कक्षाम् अपृच्छत्
"यूयम् ईश्वरं दृष्टुं शक्नुथ वा न" इति ।
छात्राःप्रतिजल्पन्ति स्म "नहि नहि"इति ।
तर्हि शिक्षकोsपृच्छत् "युयम् ईश्वरं स्पर्ष्टुं
श्क्नुथ वा न" इति ।
छात्राःप्रतिजल्पन्ति स्म "नहि नहि"इति ।
अतःशिक्षकोsवदत्"तर्हि ईश्वरो न वर्तते" इति ।
एकः छात्रः सहसापृच्छत् "अयि! श्रीमन् ! भवान् स्वमस्तिष्कं दृष्टुं शक्नोति वा न" इति ।
शिक्षकः प्रतिजल्पति स्म "नहि" इति ।
समानछात्रोsपृच्छत् "भवान् स्वमस्तिष्कं स्पर्ष्टुं शक्नोति वा न" इति ।
शिक्षकः पुनः प्रतिजल्पति स्म "नहि नहि" इति 🌶😡 ।
तर्हि छात्रोsवदत् "तथा भवतः मस्तिष्कं न वर्तते" इति । 😜
No comments:
Post a Comment