Saturday, April 22, 2017

The Protector

रक्षिकः "कुत्र त्वं निवससि" इति अपृच्छत्
अहम्  "मातरपितृभ्याम् अहम् साकं निवसामि"इति प्रतिजल्पामि स्म
रक्षिकः "कुत्र मातरपितारौ निवसतः‌"इति अपृच्छत्
अहम् "मया सह तौ वसतः"इति प्रतिजल्पामि स्म
रक्षिकः " कुत्र यूयम् निवसथ" अपृच्छत्
अहम् "वयम् सम्भूय निवसामः "पुनः प्रतिजल्पामि स्म
रक्षिकः" कुत्र तव गृहं वर्तते "इति सहसापृच्छत्
अहम् "प्रतिवेशीगृहस्य समीपे अस्माकं गृहम् अस्ति" इति वदामि स्म
रक्षिकः" कुत्र तव प्रतिवेशीगृहम् अस्ति "इति अपृच्छत्
"अहम् भवते कथयामि तर्हि भवान् विश्वासं न करोति " इति तर्हि अहं वदामि स्म
सः "कुत्र कुत्र कथय कथय" इति सरोषं आक्रोशम् अकरोत् 
" प्रतिवेशी मम गृहस्य  समीपे निवसति‌ "इति मम उत्तरं आसीत् ||
रक्षिकः 🌶😡
अहम् 😶

No comments:

Post a Comment