Sunday, February 26, 2017

Hindu Push Up

दण्डासनम्

इयम् क्रिया अधोमुखश्वानासनेन आरभते तर्हि इयम् ऊर्ध्वमुखश्वानासनेन अनुगम्यते इयम् च अधोमुखश्वानासनेन प्रत्यागम्यते l

इयम् प्रवर्तनगतिः क्रिया वा भारतीयबाहुप्रहरणे मध्ये प्रसिद्धा अस्ति
परन्तु अहम् चिन्तयामि  इयम्  हठयोगात्  प्रवर्तते स्म इति अहम् तस्य विषये असम्यक् भवेयम् किन्तु इयम् योगक्रियायाः कम्-चित् प्रकारं भवितुम् प्रतिभाति |

कश्चित् यः सूर्यनमस्कारं करोति यदि
अभ्यासे मध्ये सः भुजगासनं न करोति
तत्स्थाने तु ऊर्ध्वमुखश्वानासनं तेन क्रियते तर्हि दण्डासनम् नमस्कारस्य अभ्यासे अन्तर् प्रविधित्वेन अन्तर्भविष्यति |


The Hindu Push up

This action begins with the downward facing dog then it is followed by the upward facing dog and it returns with the downward facing dog.

This flowing motion or action is popular within Indian wrestling. However I think it originated from hathayoga. I could be incorrect about that but it appears to be some sort of yoga action.

Someone who does Suryanamaskar, if within the practice he doesn't do the cobra pose but instead upward facing dog is done by him then the Hindu pushup will be included technically into the practice of the salutation.



https://www.youtube.com/watch?v=nBLy1IGtSJ8

No comments:

Post a Comment