Tuesday, December 27, 2016

Study

हिन्दुधर्मः बहुलविज्ञानस्य मूलम् अस्ति  
अववदितं बहुपरिमाणं विज्ञैः आलिख्यत
अमुष्य विज्ञानस्य कानिचित् उदाहरणानि
संस्कृतं योगः वैदिकोद्गीतिः आयुर्वेदः इत्यादीनि
अधुना च प्रौद्योगिकीसंवादयोः अस्मिन् युगे 
यदि हिन्दवः स्वसंस्कृतेः पठनं कुर्वन्ति न
तर्हि अदः विज्ञानं अन्धश्रद्धा भविष्यति 
कृपया स्व-इतिहाससंकृतिशास्त्राणि पठन्तु 
विशेषतः संस्कृतभाषा पठ्यताम् 

No comments:

Post a Comment