Tuesday, August 4, 2015

Full Boat Pose

परिपूर्णनावासनंम्
उदरकस्नसा नलकिन्यावधोभवपृष्ठम् तेन आसनेन तीव्रीक्रियन्ते  |
परिपूर्णनावासनेन परिकथ्यते "पक्तिर् आप्यायिता भवति | वृक्चकौ काकलम् प्रस्टेटग्रन्थिर् अन्तस्त्यानि च पटूक्रियन्ते" इति  |

Paripurna Navasana
Abdominal muscles, the legs and the lower back are strengthen by this posture .  It is mentioned with Paripurna Navasana, digestion is improved. The kidneys thyroid, prostate and intestines are stimulated.


                         

No comments:

Post a Comment