परिपूर्णनावासनंम्
उदरकस्नसा नलकिन्यावधोभवपृष्ठम् तेन आसनेन तीव्रीक्रियन्ते |
परिपूर्णनावासनेन परिकथ्यते "पक्तिर् आप्यायिता भवति | वृक्चकौ काकलम् प्रस्टेटग्रन्थिर् अन्तस्त्यानि च पटूक्रियन्ते" इति |
Paripurna Navasana
Abdominal muscles, the legs and the lower back are strengthen by this posture . It is mentioned with Paripurna Navasana, digestion is improved. The kidneys thyroid, prostate and intestines are stimulated.
No comments:
Post a Comment