प्रतिभाति पश्चिमलोके योगो नाम्यासनानां विषये केवलम् अस्ति तथा यदि कश्चित् योग्यो विटङ्कोऽरोगश्च भवितुं प्रतिभाति | एवमेव अविभागेन वैद्यशास्त्रम् आरोग्यसंस्थाःसूचयेयुर् इदं च प्रधानपूर्वत्वम् भवति तर्हि योगस्य पश्चिमरीतिर् व्यायामशालाया गन्तव्याया असमाना नैवास्ति | योगो मया क्रियते | अयं शरीरनियमस्य विषयेऽस्ति यस्य योग्यविटङ्कसंहननवत् शरीरम् अभ्यासस्य फलं प्रायो भवति | तथा शरीरम् स्तिमितम् भवेत् | अतो मनस उन्मत्तताव्यवस्था वोपक्रामेयुः | तदनन्तरम् त्वम् आत्मानम् अभिजानीयाः | तथा समाधिः प्राप्नुयात् | किन्तु शिथिरविटङ्कभाविनोऽयम् उन्मादोऽनामयलाभःस्यात् | परन्त्वप्ययं विभिन्नान् विमनसश्च अनुभवितुम् जनान् काञ्चित् कारयेत् यतोहि केचित् जनाः स्वरूपम् स्वगुरुतया च सततम् विचेष्टेयुः | यदि योगस्य सत्यम् अवगम्यते तर्हि ऐहिकशशीरस्य अयम् उन्मादःप्रत्यस्तम्वर्तिष्यते ||
It appears that in the western world Yoga is only about flexible postures. So if someone appears to be fit trim and healthy. Just in same way medical science and the health organizations would suggest and this becomes the main priority then the western style of yoga is not really different from going to the gym. The yoga being done by me it is about controlling the body, of which a muscular healthy trim body is usually a result of the practice . So the body could become tranquil, so the madness or tuber-lance of the mind could be treated . After you could acknowledge the SELF. So Samadhi (union) could be obtained. However this obsession of being trim and flexible could be a healthy benefit ,but also it could cause some people to feel alienated and dejected because some people constantly struggle with their own weight and appearance. If the truth about yoga is understood then this obsession will cease to exist.
No comments:
Post a Comment