धूपित
यदा तान् विचित्रतापूजापणान् गच्छाम्यहम् तदा वित्तेनबहुव्ययिना अप्रमत्तोऽतीवभवेयमहम् |
प्रायःसर्वेषु समयेषु बहूनि वित्तानि तेषु पूजापणेषु अन्तर् मया व्यय्यन्ते | तथा अहं तान् परिहर्तुम् प्रयत्नं करोमि किन्तु अस्मिन् कालेऽहम् अहं गच्छामि स्म अहं च अपश्यम् अयं कोशः चूर्णधूपेन सम्पूर्ण इति | गन्धवान्धूपो गन्धवर्तिका वा मेऽतीव रोचन्ते | चूर्णधूपस्य कोशो बहुमूल्य आसीत् | कदापिपूर्वमेव चूर्णधूपस्य अयं कोशो भवत्या उपयुज्यते स्म इति आपणिकाम् प्रच्छामि स्म | सोत्तरम् ददाति स्म नहि इति | विचिन्तयामि स्म यदि अहम् इमं क्रीणीयाम् इति | कथञ्चन अहम् इमम् इतोऽपि क्रीणामि स्म अहं च इमं प्रविचेतुम् गृहम् गच्छामि स्म | अतोऽहम् कंचित् अङ्गारकम् लभे स्म | अहं च तं प्रज्वालयामि स्म | तर्हि चूर्णधूपोऽङ्गारकस्य उपरि संस्पृशति स्म| धूमोगृहम् शीघ्रम् अनुपृणाति किन्तु चूर्णधूपस्य गन्धः सौगन्धोदिव्यम् आसीत् |
Incensed
Whenever I go to those variety puja shops then I should be careful with spending much money. Usually on those occasions a lot of money is spend my within those shops. So I do try to avoid them. However on this occasion I went and I saw this container filled with powdered incense. I really like sandal sticks or sweet incense. The container of powdered incense was expensive. Ever before this container of powdered incense was used by you, I asked the the shop keeper . She replied no. I pondered, if I should purchase it. Anyways I still bought it and I went home to investigate it. So I got some charcoal and I light it. Then the incense was sprinkled on top of the coals. Smoke filled the house quickly however the scent of the powdered incense was divinely sweet.
No comments:
Post a Comment