नटराजासनम्
नाम संस्कृतशब्देभ्यः प्रवर्तते नट naTa (dancer),राज rAja (king) , आसन (Asana) posture,seat वेति | इदं रसिकम् आयतम् प्रतिप्रति च आसनम् भारतीयशास्त्रीयनृत्ये प्रयुज्यते |
नाम संस्कृतशब्देभ्यः प्रवर्तते नट naTa (dancer),राज rAja (king) , आसन (Asana) posture,seat वेति | इदं रसिकम् आयतम् प्रतिप्रति च आसनम् भारतीयशास्त्रीयनृत्ये प्रयुज्यते |
Natarajasana
The name comes from the Sanskrit words nata "dancer", raja "king", and asana (आसन) "posture" or "seat".
This aesthetic, stretching and balancing asana is used in Indian classical dances.
The name comes from the Sanskrit words nata "dancer", raja "king", and asana (आसन) "posture" or "seat".
This aesthetic, stretching and balancing asana is used in Indian classical dances.
हिन्दुयोगीदेवोहूयते शिव इति | सोsपि प्रज्ञातोऽस्ति नटराज इति |
The Hindu Yogi God called Shiva ,he is also known as Nataraja.
No comments:
Post a Comment