सेतुबन्धसर्वाङ्गासनस्य लाभाः
वक्षस्स्थलम् ग्रीवा कषेरुका च समातन्यन्ते |
मस्तिष्कम् शान्तीभूयतेऽनृशंसविषादश्च दैहिकनिपीडः शाम्येते |
फुप्फुसौ काकलकम् उदरककोष्ठाः पटूक्रियन्ते |
श्रान्तपादौ समीर्येते |
पक्तिर् विशोध्यते |
स्त्रिया या अरजायन्ति | तस्य लक्षणान्यल्पीभूयन्ते |
ऋतोर् दुःखता अल्प्यते यदा इदम् आसनम् आधारेण क्रियते |
निःशमो ग्लानिःपृष्ठपीडा शिरोर्तिरुन्निद्रता च अल्पीभूयन्ते |
श्वासो बृहत्रुधिरनिपीडोऽस्थिसुभङ्गत्वं क्रमज्यकासञ्चारश्च भेषज्यीभूयन्ते ॥
Benefits of Setu Bandha Sarvangasana - Bridge Pose
The chest, neck, and spine are stretched
The brain become calm and alleviate stress, mild depression are alleviated.
Abdominal organs, lungs, and thyroid are stimulated
Tired legs are revitalized
Digestion is improved
Women who lose the monthly courses [ post-menopause ] , symptoms of it becomes reduced.
Discomfort of menses are reduced whenever this posture is done with support.
Anxiety, fatigue, backache, headache, and insomnia become lessened
Asthma, high blood pressure, osteoporosis, and sinusitis become curative.
No comments:
Post a Comment