Thursday, September 24, 2015

He wanted to know

सज्ञातुमैच्छत् |
स्वामी उवाच कृपया भवान्देव्यैस्वपरिदया जागरूकोभवतु |
भवान्देवीभ्योधीरशूरोरक्षिता चाभवदिति |
किन्तु भवतःपरिदा केभ्यश्चन जनेभ्योनरोचेत |
सोऽपिच अपृच्छत् का भवतेऽसौ देव्यस्तीति |
इदमुत्तरम् दत्तम् श्रीपार्वती मम माता  |
श्रीकालीताराछिन्नमस्तात्रिपुरसुन्दर्यन्याश्च ता मम मातृभगिन्यः |
शिवोमम पिता | तस्य च सर्वाण्यन्यरूपाणि कालभैरव इव भवन्ति मम पितृभ्रातारः | भो ! गुरुजी ! सुष्ठु खलु अधुना अहं नैव कथयेयम् यौ गणेशपार्वतीनन्दनौ स्त इति |
स ममोत्तरं श्रुत्वा अस्मयत स च उवाच तथास्तु तथास्तु इति |
तर्ह्यहञ्जागृतः ||

No comments:

Post a Comment