Tuesday, September 8, 2015

Extended Side Angle Pose

उत्थितपार्श्वकोणासनम्
बहवो लाभा अभ्यासिनः तस्मात् आसनात्  प्राप्नुवन्ति | Yoga Journal​  वदति
तस्य आसनस्य अभ्यासः पादौ गुल्फौ जानुनी च तीव्रीकरोति | तस्य आसनस्य अभ्यासोऽपि गवीनिकाम् कटीम् च समातनोति  | अन्यो लाभः कषेरुकाया विवानम् अस्ति | इदम् विवानम् उदरकभागे मध्ये ह्रासकायां विक्रियायां प्रक्षलयितुम् च संभवति | इदं कोष्ठस्य प्रोत्साहने  मध्ये लघुपाकम् कुशलवत् शरीरम् च उत्कल्पयति | विवानम् व्यावर्तनम् च वक्षःशिथिलयतोऽपि च ते शरीराय लाभान् उत्कल्पयत इति | बि.के.एस्. अय्यङ्गार् योग्यवदत् इदम् आसनं पुप्फुसस्य क्षमताम् उद्रेचयति अपि च हृदयस्य स्नसाः तीव्रीकुर्वन्ति | इदम् अपि समीचीनतरासनं स्कन्धयोर् वयोधाम्  सन्नततरोपचराय च  अनुदधति | अन्ततः स्थायिसन्तुलनम् अन्येष्वासनेषु तस्मिन् आसने  स्वमनसि स्वशरीरे च प्रधानम् अतीव अस्ति  | तथा अस्य आसनस्य उपादानेन  अभ्यासेऽन्तर् बलं प्रतिष्ठा च भूरी वर्धनीभवत इति ||

Utthita Parsvakonasana
Many benefits are obtained from the  practicing this pose. Yoga Journal says that the practice of this asana strengthens the legs, knees, and ankles and also practicing this pose stretches the groin and waist. Another benefit is from the twisting of the spine. This twisting effective  to cleanse and in decreasing stress within the abdominal area. This creates a healthy body, better digestion within the stimulation of abdominal organs. Twisting and revolving open the chest and also they both creates benefits for the body. The yogi B.K.S Iyengar, said this posture enhances lung capacity and the muscles of the heart are strengthened.  It also allows for deeper access ,strengthening of the shoulders and better posture. Lastly, staying balanced is very important in one's own body mind in this posture and other postures; therefore  by including of this pose into practice, Strength  and stamina becomes greatly increased.

                         

                                     

No comments:

Post a Comment