Thursday, September 17, 2015

I pondered on if he eats guavas....

सूर्योदयात् प्राक् उदतिष्ठम् मम च नित्यकर्मपूजा कृता |
कानिचित् योगासनानि कर्तव्यानीति विनिशचीयत |
तथा सूर्यनमस्कारद्वादशमण्डला
मकरधनुपश्चिमोत्तानार्धमत्स्येन्द्रहलसर्वाङ्गसेतुमत्स्यासनैः सहापि कृताः |
अन्तिमासनं शवासनम् आस |
योगनिद्राप्राणायामोऽन्तिमासनेन कृतः |
अस्मिन् अन्तिम आसने कुर्वति मयि सति स्वमनः चेतसोऽस्मिन् स्थानेऽन्तर् उदपार्यत |
यद्यपि मम मन इतरत्र आसीत् तथापि स्वपरिसरम् प्रत्यजानाम् यत्र प्रव्यास्यम् |
बृहद्भिर्बहुभिरापीतबीजपूरैर्महतिवृक्षेस्वयमपश्यम् किन्तु वैदिकोद्गीतिःकेनचित् उच्चैःकृता |

किन्तु कः ? |
मम नेत्रे पर्यचाययताम् अहो ! तत्र सोऽतिष्ठत् |
किन्तु यस्मिन् दृष्टे स्वविश्वासोनावर्तत |
यतोहि यद् दृष्टम् इदमसत्यं भवितुं प्रत्यभात् | आञ्जनेयोऽदृश्यत |
अहं कायाःस्वनेत्राभ्याम् दृष्टा इति अचिन्तयम् |
सीतापतिभक्तोभानुकाञ्चनाभास्नानः स रवयेप्रजापदिवियक्
संयोजितकरयुगलोऽतिष्ठत् | तस्य शीघ्रदृष्टिर्मयि क्षिप्ता |
इयं मयि किञ्चित् अस्कूयत
प्रभा उज्ज्वलता किरणस्फुरण शक्तिः सौवर्णसूर्यकान्तिः इत्यादि |
यदिदमासीदिति निश्चयोनासम् किन्त्वकस्मात् सचेता अभूवम् |
अहंच यदि स बीजपूराणिखादतीति व्यचिन्तयम् ||

No comments:

Post a Comment