Thursday, September 24, 2015

He wanted to know

सज्ञातुमैच्छत् |
स्वामी उवाच कृपया भवान्देव्यैस्वपरिदया जागरूकोभवतु |
भवान्देवीभ्योधीरशूरोरक्षिता चाभवदिति |
किन्तु भवतःपरिदा केभ्यश्चन जनेभ्योनरोचेत |
सोऽपिच अपृच्छत् का भवतेऽसौ देव्यस्तीति |
इदमुत्तरम् दत्तम् श्रीपार्वती मम माता  |
श्रीकालीताराछिन्नमस्तात्रिपुरसुन्दर्यन्याश्च ता मम मातृभगिन्यः |
शिवोमम पिता | तस्य च सर्वाण्यन्यरूपाणि कालभैरव इव भवन्ति मम पितृभ्रातारः | भो ! गुरुजी ! सुष्ठु खलु अधुना अहं नैव कथयेयम् यौ गणेशपार्वतीनन्दनौ स्त इति |
स ममोत्तरं श्रुत्वा अस्मयत स च उवाच तथास्तु तथास्तु इति |
तर्ह्यहञ्जागृतः ||

Tuesday, September 22, 2015

Crane (Crow) Pose

बकासनस्य लाभाः
बाहू पर्वभागौ तीव्रीक्रियन्ते |
ऊर्ध्वजपृष्ठम्  समातन्यते |
उदरस्य स्नसाः तीव्रीक्रियन्ते |
उदरस्य अपि कोष्ठाः पटूक्रियन्ते |
अल्गौ च समातन्येते ||

The benefits of the Bakasana - Crow Pose
The arms and wrists are strengthened
The upper back is stretched
The abdominal muscles are strengthened
The abdominal organs are also stimulated and
the groins are stretched.


Monday, September 21, 2015

Setu Bandha Sarvangasana - Bridge Pose

सेतुबन्धसर्वाङ्गासनस्य लाभाः
वक्षस्स्थलम् ग्रीवा कषेरुका च समातन्यन्ते |
मस्तिष्कम् शान्तीभूयतेऽनृशंसविषादश्च दैहिकनिपीडः शाम्येते |
फुप्फुसौ काकलकम् उदरककोष्ठाः पटूक्रियन्ते |
श्रान्तपादौ समीर्येते |
पक्तिर् विशोध्यते |
स्त्रिया या अरजायन्ति | तस्य लक्षणान्यल्पीभूयन्ते  |
ऋतोर्  दुःखता अल्प्यते यदा इदम् आसनम्  आधारेण क्रियते |
निःशमो ग्लानिःपृष्ठपीडा शिरोर्तिरुन्निद्रता च अल्पीभूयन्ते     |
श्वासो बृहत्रुधिरनिपीडोऽस्थिसुभङ्गत्वं क्रमज्यकासञ्चारश्च भेषज्यीभूयन्ते ॥

Benefits of Setu Bandha Sarvangasana - Bridge Pose
The chest, neck, and spine are stretched
The brain become calm and  alleviate stress, mild depression are alleviated.
Abdominal organs, lungs, and thyroid are stimulated
Tired legs are revitalized
Digestion is improved
Women who lose the monthly courses  [ post-menopause ] , symptoms of it becomes reduced.
Discomfort of menses are reduced whenever this posture is done with support.
Anxiety, fatigue, backache, headache, and insomnia become lessened
Asthma, high blood pressure, osteoporosis, and sinusitis become curative.

                                             


                                               

Thursday, September 17, 2015

I pondered on if he eats guavas....

सूर्योदयात् प्राक् उदतिष्ठम् मम च नित्यकर्मपूजा कृता |
कानिचित् योगासनानि कर्तव्यानीति विनिशचीयत |
तथा सूर्यनमस्कारद्वादशमण्डला
मकरधनुपश्चिमोत्तानार्धमत्स्येन्द्रहलसर्वाङ्गसेतुमत्स्यासनैः सहापि कृताः |
अन्तिमासनं शवासनम् आस |
योगनिद्राप्राणायामोऽन्तिमासनेन कृतः |
अस्मिन् अन्तिम आसने कुर्वति मयि सति स्वमनः चेतसोऽस्मिन् स्थानेऽन्तर् उदपार्यत |
यद्यपि मम मन इतरत्र आसीत् तथापि स्वपरिसरम् प्रत्यजानाम् यत्र प्रव्यास्यम् |
बृहद्भिर्बहुभिरापीतबीजपूरैर्महतिवृक्षेस्वयमपश्यम् किन्तु वैदिकोद्गीतिःकेनचित् उच्चैःकृता |

किन्तु कः ? |
मम नेत्रे पर्यचाययताम् अहो ! तत्र सोऽतिष्ठत् |
किन्तु यस्मिन् दृष्टे स्वविश्वासोनावर्तत |
यतोहि यद् दृष्टम् इदमसत्यं भवितुं प्रत्यभात् | आञ्जनेयोऽदृश्यत |
अहं कायाःस्वनेत्राभ्याम् दृष्टा इति अचिन्तयम् |
सीतापतिभक्तोभानुकाञ्चनाभास्नानः स रवयेप्रजापदिवियक्
संयोजितकरयुगलोऽतिष्ठत् | तस्य शीघ्रदृष्टिर्मयि क्षिप्ता |
इयं मयि किञ्चित् अस्कूयत
प्रभा उज्ज्वलता किरणस्फुरण शक्तिः सौवर्णसूर्यकान्तिः इत्यादि |
यदिदमासीदिति निश्चयोनासम् किन्त्वकस्मात् सचेता अभूवम् |
अहंच यदि स बीजपूराणिखादतीति व्यचिन्तयम् ||

Sunday, September 13, 2015

Now all my teeth are yellow hahaha

प्रतिप्रभातम् आगामि-स्प्तदिनेभ्यो गोरसेन सह माथिकपत्रैः सम्पिष्टहरिद्राद्वयस्य  मिश्रणम् पास्यामि | अधुना केचित् वैज्ञानिका वदन्ति  हरिद्राद्वयस्य रसायनिकसंयोगः सन्धिकोप-मधुमेह-अल्त्सैम-हृदयरोगान्  अन्यान् रोगान् अपि च  प्रतिकुर्यादिति | अहं चिन्तयामि भारतीयनृपक्रिया अस्य विचित्रमूलस्य अनुसन्धानं कुर्यात्  तर्हि इयम्  अस्वस्थजनेभ्यः तस्य औषधीयरूपं विक्रीणीयात् | आरभ्य बहवो जना य आधुनिकभेषजोद्योगानाम् भैषज्यानि नेच्छन्ति ते च अकृत्रिमभिषजः पुरस्कुर्वन्तीति ||

Every morning for the next seven days I will drink a mixture of turmeric with neem leaves and cow's milk . Now scientist are saying," the chemical compound of the turmeric treats with heart diseases Alzheimer diabetes arthritis and also other diseases." I think the Indian government should do research of this wonder root then it could sell medicinal form of it to ill people, since many people who don't want drug of the modern pharmaceutical industries and they prefer natural remedies.


                                   

Saturday, September 12, 2015

Modern times

 I tend to agree with once you, if you study Tantra from its roots and what it is really is about and meant for , you would realized that this great sex is only a by product of the practice and not the essence of it .However just as almost all other Ingenious practices that came from India to the West , whatever the western world mind is fixed upon they use it for their own benefit , in some cases exploit it . Example Yoga a Practice for the Indians to commune with their form of the divine is a gym practice in the west . The Kamasutra a very analytic Sanskrit composition of the social sexual structural behavior of the cultural life of Indians comes to the west it become bedroom antics. Tantra a very ancient practice of stretching ones consciousness via certain means comes to the west we get explosive orgasmic sex ..and the list can continue ..I personally find it hilarious but to each his own ...Leave the new age tantrics alone let them be if they want better sex and the medium is some sort of misguided tantra or not I applaud the effort leave them be. Same with the sexy modern gym yogis if they add a few years to their life with great health its okay leave them be. If one in a hundred achieve the final great enlightenment "moksha" these practices were meant for a good has been done. So no need to bully them against anything their heart desires. We are all on the same journey just some form of transportation on this journey of life is different some ride donkeys others use subsonic aircraft's.

Power शक्तिः

महिषासुरमर्दिनीस्तोत्रम् इति mahiSAsuramardinI-stotram महिष mahiSa buffalo, असुर asura demon , मर्दिनी mardinI destroying. Hymn of Praise of The Goddess who destroyed the buffalo demon Mahishasura. अहं चिन्तयामि इदं स्तोत्रम् आदिशङ्कराचार्येण अलिख्यत किन्तु निश्चयोनास्म्यहम् | I think this stotra was written by Adi Shankara,but I am not sure....


हिन्दुपुराणस्य विषये स्वपरिमितसूचनया अहं चिन्तयामि सः असुरः यः अपि महिषस्य  उपकल्पयति  | सः व्यपदिशति अकल्पकामात्मता, लुब्धता,अक्षमता राजद्रोह इत्यादिः | सः मनुष्यविशायाः  सर्वं पैशाच्यम्   सामान्यतः व्यपदिशति | देवी च महिषासुरमर्दिनी सा अस्मासु अन्तर् दिव्यशक्तिः अस्ति येन जीवितस्य सर्वे विघ्नाः नाशिताः सन्ति इति ||


श्री महिषासुरमर्दिन्या नमस्कारान् समर्पयामः सर्वे वयम् | ॐ  श्री महिषासुरमर्दिन्या नमो नमः ||


I think with my limited information on the topic of Hindu mythology. That demon who also took the form of a buffalo. He refers to uncontrolled lust desires, greed, envy and tyranny etc. He in general represents the demoniacal nature of man and the Goddess mahiSAsuramardinI she is the divine Power within all of us by which all these impediments of life are destroyed.

We all hasten together towards salutation to the mahiSAsuramardinI ...Salutations to mahiSAsuramardinI


https://www.youtube.com/watch?v=4auwC9pUlQ4





Tuesday, September 8, 2015

Extended Side Angle Pose

उत्थितपार्श्वकोणासनम्
बहवो लाभा अभ्यासिनः तस्मात् आसनात्  प्राप्नुवन्ति | Yoga Journal​  वदति
तस्य आसनस्य अभ्यासः पादौ गुल्फौ जानुनी च तीव्रीकरोति | तस्य आसनस्य अभ्यासोऽपि गवीनिकाम् कटीम् च समातनोति  | अन्यो लाभः कषेरुकाया विवानम् अस्ति | इदम् विवानम् उदरकभागे मध्ये ह्रासकायां विक्रियायां प्रक्षलयितुम् च संभवति | इदं कोष्ठस्य प्रोत्साहने  मध्ये लघुपाकम् कुशलवत् शरीरम् च उत्कल्पयति | विवानम् व्यावर्तनम् च वक्षःशिथिलयतोऽपि च ते शरीराय लाभान् उत्कल्पयत इति | बि.के.एस्. अय्यङ्गार् योग्यवदत् इदम् आसनं पुप्फुसस्य क्षमताम् उद्रेचयति अपि च हृदयस्य स्नसाः तीव्रीकुर्वन्ति | इदम् अपि समीचीनतरासनं स्कन्धयोर् वयोधाम्  सन्नततरोपचराय च  अनुदधति | अन्ततः स्थायिसन्तुलनम् अन्येष्वासनेषु तस्मिन् आसने  स्वमनसि स्वशरीरे च प्रधानम् अतीव अस्ति  | तथा अस्य आसनस्य उपादानेन  अभ्यासेऽन्तर् बलं प्रतिष्ठा च भूरी वर्धनीभवत इति ||

Utthita Parsvakonasana
Many benefits are obtained from the  practicing this pose. Yoga Journal says that the practice of this asana strengthens the legs, knees, and ankles and also practicing this pose stretches the groin and waist. Another benefit is from the twisting of the spine. This twisting effective  to cleanse and in decreasing stress within the abdominal area. This creates a healthy body, better digestion within the stimulation of abdominal organs. Twisting and revolving open the chest and also they both creates benefits for the body. The yogi B.K.S Iyengar, said this posture enhances lung capacity and the muscles of the heart are strengthened.  It also allows for deeper access ,strengthening of the shoulders and better posture. Lastly, staying balanced is very important in one's own body mind in this posture and other postures; therefore  by including of this pose into practice, Strength  and stamina becomes greatly increased.

                         

                                     

Wednesday, September 2, 2015

By Force

उदयनतोऽहं सूर्यनमस्कारस्य सर्वान् द्वादशमण्डलान् कर्तुं शक्तवान् |
तेभ्यः कुर्वद्भ्य आसनेभ्यः तादृक्षम् विप् स्वशरीरम् अनुभूय उत्साहवान् नितान्तम् अस्मि |
अधुना अहं किमर्थं जानामि ते वदन्ति हठयोग इति |
हठ इति अङ्ग्लभाषायाम् force इति नाम वर्तते |
योगः चेति सर्वे अस्य पदस्य अर्थं जानीयुः | अपिच यस्य धातोः इदं पदम् आगतम् |
अतः तस्य व्याख्यावश्यकी नास्ति |
तथा प्रायः हठयोगस्य अभ्यासः प्राणशरीमनसाम् अन्यक्षेत्रेभ्यः स्वयम् प्रसभम् युनक्ति ||

Finally I was able to do all twelve rounds of the Surya namaskara. I having felt my own body inwardly excited like this, doing these postures I am extremely energetic. Now I know why, they say haThayoga . "haTha" meaning force in English and Yoga, everyone should know the meaning of this word and also which root word it came from. So no explanation is necessary. Thus in all probability the practice of haThayoga connects oneself forcibly to other dimensions of the mind body and spirit.



Tuesday, September 1, 2015

Anantasana

अनन्तासनम्
इदम् आसनम् शिलापुत्रकस्य पार्श्वे अपि जङ्घायाः पृष्ठतः समातनोति | उदरं च
तीव्रीकरोति ||

Anantasana
This posture stretches the back of the leg, also on the sides of the torso and the belly is strengthen.