Monday, August 31, 2015

Prayer

स्वशरीरम् देवमन्दिरम् अस्ति | मम आसनानि स्वायाचनानि भवन्ति ||

My body is a temple, and my Yoga postures become my prayers.

Sunday, August 30, 2015

Guru/Heavy

प्रतिभाति पश्चिमलोके योगो नाम्यासनानां विषये केवलम् अस्ति तथा यदि कश्चित् योग्यो विटङ्कोऽरोगश्च भवितुं प्रतिभाति  | एवमेव अविभागेन वैद्यशास्त्रम् आरोग्यसंस्थाःसूचयेयुर् इदं च प्रधानपूर्वत्वम् भवति तर्हि योगस्य पश्चिमरीतिर् व्यायामशालाया गन्तव्याया असमाना नैवास्ति  | योगो मया क्रियते | अयं शरीरनियमस्य विषयेऽस्ति यस्य योग्यविटङ्कसंहननवत् शरीरम् अभ्यासस्य फलं प्रायो भवति  | तथा शरीरम् स्तिमितम्  भवेत्  | अतो मनस उन्मत्तताव्यवस्था वोपक्रामेयुः | तदनन्तरम् त्वम् आत्मानम् अभिजानीयाः | तथा समाधिः प्राप्नुयात् | किन्तु शिथिरविटङ्कभाविनोऽयम् उन्मादोऽनामयलाभःस्यात् |  परन्त्वप्ययं विभिन्नान् विमनसश्च अनुभवितुम् जनान् काञ्चित् कारयेत् यतोहि केचित्  जनाः स्वरूपम् स्वगुरुतया च सततम् विचेष्टेयुः | यदि योगस्य सत्यम् अवगम्यते तर्हि ऐहिकशशीरस्य अयम् उन्मादःप्रत्यस्तम्वर्तिष्यते   ||

It appears that in the western world Yoga is only about flexible postures. So if someone appears  to be fit trim and healthy. Just in same way medical science and the health organizations would suggest and this becomes the main priority then the western style of yoga is not really different from going to the gym. The yoga being done by me it is about controlling the body, of which a muscular healthy  trim body is usually a result of the practice . So the body could become tranquil, so the madness or tuber-lance of the mind could be treated . After you could acknowledge the SELF. So Samadhi (union) could be obtained. However this obsession of  being trim and flexible could be a healthy benefit ,but also it could cause some people to feel alienated and dejected because some people constantly struggle with their own weight and appearance. If the truth about yoga is understood then this obsession will cease to exist.

                                             


                                     

                         

Sunday, August 23, 2015

Knees to Chest

आपणासनम् |
उदराव्यवस्थाः तेन आसनेन अवरोप्यन्ते |
महिलानाम् अस्वास्थ्यम् ऋतुना एकीक्रियत इदमपि तेन आसनेन अवरोप्यते ||

Apanasana - Knees to Chest
Disorders of the stomach is lessened by this posture.
The discomforts of women associated with the menses, this also is lessened by this posture.


Tuesday, August 18, 2015

Child's Pose

बालासनम्
कटी  सक्थिनी गुल्फौ च मन्दं मन्दम्  समातन्वन्ति |
मनः शान्तीभूयते ग्लानिश्च अल्पीभूयते |
यदा इदम् आसनं दत्तहस्ताभ्याम् शिरशिलापुत्राभ्याम् क्रियते तदा पृष्ठस्यग्रीवायाश्च पीडा अल्पीभूयते |

Balasana - Child's Pose
The hips, thighs, and ankles are slowly stretched,
The mind becomes calm and fatigue becomes lessened
When this posture is done with the head and torso having a hand given for support then pains of the neck and back becomes lessened


                                         

Friday, August 14, 2015

Dhrupad Sax and flute

अधुना इदं नूतनम् मह्यम् अस्ति | ध्रुपद्-हिन्दुस्तानीशास्त्रीयसङ्गीतम् रजतवेणुना (Silverflute) रणमुरल्या (saxophone) च सह गुन्देछभ्रातृभ्याम् गीयते | यद्यपि अयं संयोगोमह्यम् नूतनोऽस्ति तथापि अयम् सुस्वरोऽस्ति

Now this is new to me. Dhrupad Hindustani classical music being sung by the Gundecha Brothers along with the Saxophone and the flute. Although this combination is new to me, nevertheless it is  melodious.

                     https://www.youtube.com/watch?v=1ngQUm4x5Pk

mālā,māle,mālāḥ etc

मम गुरुर्वङ्गीयशाण्डिल्यगोत्रोऽग्निहोत्रब्राह्मणः
शिवशक्तिपुजक उवाच
रुद्राक्षमालाविभूषणार्थायनास्ति |
मालायाबीजान्यात्मश्लाघिने सन्ति न |
तानि शिवायपुण्यान्यतीव  सन्ति |
मालाच बीजानि वैतद्वदनुचिन्तयेयुः |
तस्या धारणम् अन्येषाम् नाभिविदर्शयेत् |
यदा माला जपस्यप्रयोगे नास्ति तदा माला स्वीययुतकस्य अधोनिगूढा धारयेत् |
इयं त्वचम्स्पृशेत् यदि च नयुतकम् धार्यते तर्हि इयम् उद्घाटयेदिति ||


                                   

Thursday, August 13, 2015

Dancing

नटराजासनम्
नाम संस्कृतशब्देभ्यः प्रवर्तते नट naTa (dancer),राज rAja (king) , आसन (Asana) posture,seat वेति | इदं रसिकम् आयतम् प्रतिप्रति च आसनम् भारतीयशास्त्रीयनृत्ये प्रयुज्यते |
Natarajasana
The name comes from the Sanskrit words nata "dancer", raja "king", and asana (आसन) "posture" or "seat".
This aesthetic, stretching and balancing asana is used in Indian classical dances.

हिन्दुयोगीदेवोहूयते शिव इति | सोsपि प्रज्ञातोऽस्ति नटराज इति |
The Hindu Yogi God called Shiva ,he is also known as Nataraja.

Tuesday, August 11, 2015

Sun Bird

चक्रवाकासनम्
इदं गतिशीलम् आसनं कषेरुकाम् वसतिं च बन्दति | इदम् अपि  उदरकस्नसा उपवृक्क्यग्रन्थी वृक्कौ पटूकरोति |

Sun Bird / Extended Table Top Posture
This dynamic pose stabilizes the spine and pelvis also it stimulates  the abs, kidneys, and adrenal glands.




Monday, August 10, 2015

Incensed

धूपित
यदा तान् विचित्रतापूजापणान् गच्छाम्यहम्  तदा वित्तेनबहुव्ययिना अप्रमत्तोऽतीवभवेयमहम् |
प्रायःसर्वेषु समयेषु बहूनि वित्तानि तेषु पूजापणेषु अन्तर् मया व्यय्यन्ते | तथा अहं तान् परिहर्तुम् प्रयत्नं करोमि किन्तु अस्मिन् कालेऽहम् अहं गच्छामि स्म अहं च अपश्यम् अयं कोशः चूर्णधूपेन सम्पूर्ण इति  | गन्धवान्धूपो गन्धवर्तिका वा  मेऽतीव रोचन्ते | चूर्णधूपस्य कोशो बहुमूल्य आसीत्  | कदापिपूर्वमेव चूर्णधूपस्य अयं कोशो भवत्या उपयुज्यते स्म इति आपणिकाम् प्रच्छामि स्म  | सोत्तरम् ददाति स्म नहि इति | विचिन्तयामि स्म यदि अहम् इमं क्रीणीयाम् इति | कथञ्चन अहम्  इमम् इतोऽपि क्रीणामि स्म अहं च इमं प्रविचेतुम् गृहम् गच्छामि स्म | अतोऽहम् कंचित् अङ्गारकम् लभे स्म | अहं च तं प्रज्वालयामि स्म | तर्हि चूर्णधूपोऽङ्गारकस्य उपरि संस्पृशति स्म| धूमोगृहम् शीघ्रम् अनुपृणाति किन्तु चूर्णधूपस्य गन्धः सौगन्धोदिव्यम् आसीत् |

Incensed
Whenever I go to those variety puja shops  then I should be careful with spending much money. Usually on those occasions a lot of money is spend my within those shops. So I do try to avoid them. However on this occasion I went and I saw this container filled with powdered incense. I really like sandal sticks or sweet incense. The container of powdered incense was expensive. Ever before this container of powdered incense was used by you, I asked the the shop keeper . She replied no. I pondered, if I should purchase it. Anyways I still bought it and I went home to investigate it. So I got some charcoal and I light it. Then the incense was sprinkled on top of the coals. Smoke filled the house quickly however the scent of the powdered incense was divinely sweet.

                                   

Friday, August 7, 2015

Four-Limbed Staff Pose

चतुरङ्गदण्डासनम् |
इदम् आसनं बाह्वोःस्नसाःतीव्रीकर्तुम् उपकुरुते | पर्वभागौ तेन आसनेन  नाम्यीभूयेतेऽपि च तौ तीव्रीक्रियेते | उदरककोष्ठाः तीव्रीभूयन्ते | स्नसा अपिच  वक्षस्स्थलम् सर्वतः तीव्रीक्रियन्ते ||

Chaturanga Dandasana - Four-Limbed Staff Pose
This Posture helps to strengthen muscles of  forearms, the wrists becomes flexible by this posture  and  also it is strengthen. The abdominal organs are strengthen and also the muscles around the chest are strengthen.



                                   

Wednesday, August 5, 2015

Staff Pose

दण्डासनम्
तेन आसनेन परिकथ्यते पक्तिर् आप्यायितास्ति | कटिशूलोऽल्पयति |
नलकिन्योःस्नसाःसमातन्यन्ते | अपि च पादयोरन्तर् श्रान्तत्वम् अल्पयतीति |

Dandasana - Staff Pose
It is mentioned  with this posture, digestion is improved , sciatic pain is reduced,  the muscles of the legs are stretched , and also  tiredness within the feet is diminished.

                                 

Tuesday, August 4, 2015

Full Boat Pose

परिपूर्णनावासनंम्
उदरकस्नसा नलकिन्यावधोभवपृष्ठम् तेन आसनेन तीव्रीक्रियन्ते  |
परिपूर्णनावासनेन परिकथ्यते "पक्तिर् आप्यायिता भवति | वृक्चकौ काकलम् प्रस्टेटग्रन्थिर् अन्तस्त्यानि च पटूक्रियन्ते" इति  |

Paripurna Navasana
Abdominal muscles, the legs and the lower back are strengthen by this posture .  It is mentioned with Paripurna Navasana, digestion is improved. The kidneys thyroid, prostate and intestines are stimulated.