अतः अस्माकं देशे दीपवलेः समये अत्र उत्सवः वर्तते |
अस्माभिः अयं कथ्यते "रामलीला" इति |
#Raamleela #Sanskrit #संस्कृत् #Samskritam
अस्मिन् उत्सवे रामजीवनस्य विषये नाट्यशालाःशिशुजनैः सर्वतदेशं कार्यन्ते |
श्रीरामस्य विषये सर्वाः एताः नाट्यशालाः आङ्ग्लभाषायाम् कस्याञ्चित् हिन्दीभाषायाम् च प्रायः कुर्वन्ति | अधुना मम संस्कृताध्यापकः उक्तवान् वयं एतासु नाट्यशालासु किञ्चित् संस्कृतं उपायोक्तुं प्रयत्नं कुर्याम इति | सोऽपि अवदत् केवलं अबहवःसंस्कृतशब्दाः एतासु नाट्यशालासु उपयोक्तुं अस्माभिः इष्येरन् इति | अयं विचारःकिञ्चित् संस्कृतम् अवगन्तुं शिशुजनेभ्यः पद्धतिम् अतीवसाधु स्यात् इति परिशङ्केऽहम् ||
So in our country at the time of Divali here is a Festival. It is called Raamleelaby us .
In this festival a theatre is done all around the country by kids on the topic of the life of Shree Ram.
On the topic of Shree Ram all these theatres are usually done in English and some Hindi. Now my Sanskrit lecturer said, we could try to put some Sanskrit in these theatres , he also said only a few Sanskrit words should be desired by us to place in these theatres . I believe this idea is a very good method for kids to understand some Sanskrit...
No comments:
Post a Comment