Thursday, July 9, 2015

More Tea please

अन्तर्जालस्य शब्दकोश इमे पदे लिखिते चाय n. चाया f. इति |
तयोर् यद् एकम् उपयुज्येत इति जाने नाहम् :( | किन्तु संस्कृतभाषायाः देशिकवाचक उक्तवान् वयं गृहे चायम् इति वदामः इति |तथा चायम् इति तर्हीदम् पदम् उपयोक्ष्यते | इदानीम् किमर्थम्  Lipton​  लिखितवान् "chai tea" इति |  यदि चायमिति आङ्ग्लभाषायाम् पदस्य अर्थः tea इति | तर्हीदम् उद्येत tea tea चाय चाय वेति :p | इदं वा भवेत् भारत इदं चायम् आङ्ग्लचायात् अन्यादृशपानीयम् एव भवति इति | निश्चयोनास्मि | सर्वाणि चायानि पीयेरन् | किन्तु जानेऽहम् ट्रिणिडाड्देशे सर्वाणि उष्णानि पानीयानि अस्माभिः परिकथ्यन्ते चायं tea वेति अट्टंहसामि  ||

On the online dictionary these two words were written , cAya n cAyA f. Which one of them both could be used I don't know. However a native #Sanskrit speaker said " at home we say cAyam."So then this word cAyam will be used . Now why Lipton wrote,"chai tea," if in English the meaning of cAyam is tea, then it could be saying  cAya cAya or tea tea .....or may be in India Tea really becomes a different drink from English tea, I am not sure.
All teas could be drinked but I know in Trinidad all hot drinks are call by us,"tea"...laugh out loud....


                                     

No comments:

Post a Comment