सालम्बसर्वाङ्गासनम् |
उदरककोष्ठाः काकलम् च पटूकुर्वन्ति |
स्कन्धौ ग्रीवा च समातन्वन्ति |
नितम्बौ नलकिन्यौ च तीव्रयन्ति
पक्तिर् आप्यायिता भवति |
परिश्रान्तिर् औन्निद्र्यम् च अल्पयन्ति ||
Salamba Sarvangasana (Supported Shoulderstand)
The thyroid and abdominal organs are stimulated
The shoulders and neck are stretched
The legs and buttocks are strengthened
Digestion is improved
Fatigue and insomnia (sleeplessness) are reduced
No comments:
Post a Comment