गतसप्ताहे योगकक्षायाम् योगी उक्तवान् सर्वे भवन्त इदम् आसनं कर्तुं प्रयतेरन् "पश्चिमोत्तानासनम्" इदम् अभिशब्दयति | यदि सर्वे भवन्तः तेन उपक्रियाम् किञ्चित् इच्छन्ति तर्हि कृपया अस्मिन् आसनेऽन्तर् अधिकतमविस्तारम् लब्धुं स्वसहपाठीनाम् पृष्ठ उपनिगृह्णान्तु इति | यदा इयं क्रिया मह्यम् अकरोत् | अहं तादृक्षम् प्रलम्बम् स्वशरीरम् न जातु अनुभवामि स्म इति चिन्तयामि | अनुभव उत्कृष्ट आसीत् | श्वः कक्षा पुनः भविष्यति अहं च द्रक्ष्यामि ये सीमकाः स्वशरीरेण पुनः छिद्येरन् इति |
पश्चिमोत्तानासनम् | अस्मिन् आसने शान्तिः मनसे आगच्छेत् अपिच मृदुलम् विमनिमानम् अल्पयति ||
Last week in yoga class the yogi said," you all should try to do this posture, "Paschimottanasana ,Seated Forward Bend" it is called. If you'll need some help with then you'll must push down upon the back or your own classmates to obtain the maximum stretch in the posture. When this action was done to me. I think I never felt my own body bending the upper part of the body forward like that. The experience was most outstanding. Tomorrow will be class again and I will see which limits could be broken by my own body again.
No comments:
Post a Comment