अतः सूर्यनमस्कारम् ह्यः कर्तुं प्रायतेऽहम् | किन्तु तं कर्तुम् न अशक्नवम् | अतिस्थूलोऽस्मि | दीनम् अहं च केवलम् अवापतम् | अत उत्तिष्ठामि स्म अनपयति अद्य अहम् | सूर्यनमस्कारम् च कर्तुं पुनःप्रायतेऽहम् | तस्य सम्यक् न अभ्यासं करोमि स्म अहम् | किन्तु तत् पश्चात् तस्य कानिचित् आसनानि कृतवान् अहम् | स्वेत्तुम् आरभेऽहम् | तथा इदानीम् प्रस्वेदबिन्दवोवाजसृता मम हृदयेन सह स्वशरीरेवर्तन्ते | तर्ह्यहं जाने स्म
अयंसूर्यनमस्कारःप्रकृष्टतमोवर्तत इति ||
So yesterday I tried to do the Suryanamaskar, however I am not able to do it correctly. I am too clumsy and sadly I was only falling over. So today before the Sun makes a start I awoke and again I tried to the Suryanamaskar. I didn't do it correctly, however after I did some of its postures I began to sweat. So now beads of sweat on my body along with my heart racing, then I knew this Suryanamaskar is most excellent.
No comments:
Post a Comment