Friday, June 12, 2015

hey !

हे इति इदं क्रियापदं वर्तते | अस् इति धातुर्वर्तते | उत्तमपुरुष एकवचने क्रियापदस्य आत्मनेपदीदं रूपं भवति | तस्य इदम रूपम् पूर्वमेव मया न जातु दृश्यते | किन्तु यद्यपि साहित्ये पूर्वम् एव इदं मया  न दृष्टम् तथापि कस्मिञ्चित् साहित्य इदम् उपयुज्येत | इदम् अन्यादृशम् एव वर्तते | यदि इदानीन्तने साहित्य इदमुपयुज्येत इति विस्मये | अस्मिन् रूप इदं सम्बोधनविभक्तिना सह गन्तुं  पदम्  इव प्रतिभाति |  एकम् उदाहरणम् भवेत्  "कारणेन संस्कृतभाषायाः साधुः छात्रः नातीव हे" इति |

                                   

No comments:

Post a Comment