हे इति इदं क्रियापदं वर्तते | अस् इति धातुर्वर्तते | उत्तमपुरुष एकवचने क्रियापदस्य आत्मनेपदीदं रूपं भवति | तस्य इदम रूपम् पूर्वमेव मया न जातु दृश्यते | किन्तु यद्यपि साहित्ये पूर्वम् एव इदं मया न दृष्टम् तथापि कस्मिञ्चित् साहित्य इदम् उपयुज्येत | इदम् अन्यादृशम् एव वर्तते | यदि इदानीन्तने साहित्य इदमुपयुज्येत इति विस्मये | अस्मिन् रूप इदं सम्बोधनविभक्तिना सह गन्तुं पदम् इव प्रतिभाति | एकम् उदाहरणम् भवेत् "कारणेन संस्कृतभाषायाः साधुः छात्रः नातीव हे" इति |
No comments:
Post a Comment