Wednesday, June 17, 2015
High-pitched
भूमौ बहुतमसंस्कृतयोऽवस्थानस्यप्रधानहेतुभ्योऽवर्तन् | किन्तु भारतस्य विषयेऽदःतादृक्षम् अवश्यम् न अवर्तत | अन्ये बहुतमसंस्कृतयो घनभित्तिराजप्रासादान् उदग्रशस्त्रनिपातान् वरूथानि च प्रायस् अरचयन् | परन्तु तत्स्थाने भारतीयजना आत्मां स्वास्तिताम् च अवगन्तुं निशचिन्वन् | अपिच अन्ये विषया ये तासां मनीषाणाम् वेदस्य च अनुपालनेन अभिप्राभूयन्त | इतःपरम् अमूनि कला तथाविज्ञानानि भारतत एतद्वत् आगच्छन् "योग योगस् नृत्य तन्त्र आयुर्वेद महत्साहित्य कामसूत्र" इत्यादीनि ||
"एतस्मिन् मार्गे कुत्राप्युपगम्यते यत्रवेदसःशब्दाःश्रूयन्ते तालरागा उपश्रूयन्ते हठयोगासनानाम् दृश्यता दृश्यन्तेऽपिच संस्कृतभाषायाम् सम्भाषणानि देवीभिर्देवैश्च क्रियन्त"इत्यनुबभूव ||
इदानींश्रीरवेरष्टोत्तरशतनामानिश्रुतानिश्र्यग्नेरूपे निरवर्णयन् ||
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment