Thursday, December 29, 2022

Shiva the Guru.

 ॐ दक्षिणामूर्तये नमः


महादेवस्य तान्त्रिकरूपम् इदम् अस्ति | शिवस्य इदं रूपं सङ्गीतयोगविवज्ञनानां

गुरुमिव शिवं रूपयति चापि

 सः शास्त्राणां व्याख्यानानि ददाति स्म |


Salutations to Dakshinamurti

This is the Tantric form of the Great God (Shiva) . This form of Shiva represents Shiva as the Guru of wisdom, yoga and music and also he gives dispositions on the Shastras.

हिन्दुशास्त्रेषु यदि कस्यचित्

गुरुः न वर्तते सः स्वागुरुमिव

दक्षिणामूर्तिं पूजयेत् | कालेन यावत् सः 

प्रत्यक्षीकृतपुरुष्यगुरुं

लभेत् यदि सः अर्हः अस्ति इति उच्यते ||

 In the Hindu scriptures if anyone doesn't have a Guru ,he could  worshipped Dakshinamurti as his own guru, with time he could  obtain realized human guru , if he is worthy, it is said.




Sunday, December 18, 2022

Now you know

 



वयं शाकम्भरीं निध्यायामः

या उग्रयुद्धे दुर्गमम् न्यहन्

या च वेदानां पुनरुत्थानं कृतवती

We meditate on the Goddess Shakambari, who slaughtered the demon durgama in a fierce battle and who revived the Vedas.




Wednesday, November 30, 2022

Too much questions


 मम अध्यापकस्य अग्निदेवः स्वगृहे निवसति |

सःअवदत् अग्निदेवः गृहस्य जनः भवति | 

Agni resides at my teacher's own home, he said Agnideva become a member of the house.


कथं सः अत्र आगतः इति

अपृच्छम्

I asked how he came here.


 

वयं महादेवस्य

महामृत्युञ्जयहोमं 

कुर्मः | होमे अस्मिन् वयं १०८घृताहुतीः सह १०८समिधैः

१०८ बिल्वपत्रैः अन्यैःपदार्थैः

च देवसात्कुर्मः | पूर्वं तु होमःसंपूर्णः अस्ति वयं च अग्नेः विसर्जनं कुर्मः | कश्चन यः

स्वगृहे अग्निदेवम् इच्छति |

सः होमस्य प्रज्वालया

दीपं दीपयतु तर्हि सः स्ववेद्या स्वगृहे  तत् ज्वलितदीपं वहेत् | एषा प्रज्वाला अग्निदेवता 

अस्ति | एतत् दीपं 

सर्वदा दीपयताम्  इति | प्रतिवदामि स्म 

यदि प्रज्वाला निर्वापयति तर्हि किं प्रभवति इति |

We do MahamRtyujayahoma of Shiva, in this homa we offer 108 oblations of ghee along with 108piece of wood,108 bilva leaves and other substances, Before the homa is complete and we do the dispersing of Agni. Someone who desires Agni at his own home,he must light a deeya with the flame of the homa. He should carry the lighted deeya at his own home by his own altar. This flame is Agnisevata. This deeya must be always lighted. 

I asked if the flame is extinguished, then what happens?

सः अवदत् महादेवस्य होमः पुनःक्रियताम् सःवा अन्यस्य

गृहं गच्छतु यत्र अग्निदेवता अपि निवसति तत्र च 

तस्य दीपं प्रतिसमिन्ध्यते अधुना प्रश्नान् मा पृच्छ्तु  भवान् संस्कृतं पठतु इति ||

He said, Shiva's homa must be done again or he must go to another home where Agni along resides and there his deeya is rekindled now don't ask questions you must study Sanskrit.



Sunday, November 27, 2022

Where is he

 नृपूजिताद्यदेवाय लोकभातेजसे

शनियमजनकाय संज्ञाछायानाथाय


वयं दिनकराय नःशिरोभ्यः प्रणम्य

उष्णपुरुकृपाम् एव समभ्यर्थयामहे 

Having bowed our heads to the maker of day, who is first being of light worshipped by men, whose lustre is the light of the world, who is the father of Saturn and the Equliser and who is the Lord of the Shade and  Lord  of the Mother of Manu Yama and Yami  we merely request warm compassion.


सप्ताश्वेषितरथाय नवग्रहपरमनेत्रे

अगस्त्यवतश्रिये सप्ताहाद्यदिनाय


वयं दिनकराय नःशिरोभ्यः प्रणम्य

उष्णपुरुकृपाम् एव समभ्यर्थयामहे 

Having bowed our heads to the maker of the day whose chariot is driven by seven horses, who is the supreme leader of the nine planets, whose splendor was uttered by the Rishi Agastya and whose day is the first day of week, we merely request warm compassion.





Friday, November 18, 2022

Eminence

 जय देवि नमोभवतु तुभ्यम्

जगन्मातो व्याघ्रासने करुणे

बहुशस्त्रवरूता दशभुजाश्री

जय दुर्गे

Oh Goddess you are the most eminent

Salutations must be to you. Oh! Mother of the universe, whose seat is on a tiger, who us compassionate, who is the protector with many weapons, ten arms and who is auspiciousness.

Hey Durga you're the most eminent.


जय देवि नमोभवतु तुभ्यम्

बलिहोमप्रियेहूंफट्बीजमन्त्रे

नीलपङ्कजखङ्गपाण उग्रे

जय तारे

Oh! Goddess you are the most eminent,

Salutations must be to you, Oh! who is fond of the sacrifice and Vedic fire ritual, whose seed mantras are Hum phat, who is ferocious and in whose hands hold the sacrificial sword and a blue lotus.

Hey! Tara you're the most eminent.


जय देवि नमोभवतु तुभ्यम्

रक्तबीजवधे अहङ्कारछिन्ने

 दानवशस्तरुधिरलालसुग्रते

जय कालि

Oh! Goddess you are the most eminent.

Salutations must be to you, Oh! Destroyer of the demon Raktabija, whose ferocious blood thirst slaughtered demons and who severs the ego.

Hey Kali you're the most eminent.





Wednesday, August 10, 2022

Don't cry

 श्रीयशसादेवींपूजयित्वा

भक्तोपकृतां वरदां कृपां

सुतप्रावितारं शम्भुपत्नीं


Having worshipped the Goddess with splender and glory.who is the help of devotees, the giver of boons the compassionate one, the protector of children and consort of Shiva



भवदीयशत्रवोsज्ञाताः

ज्ञाता अदृष्टा दृष्टा वा

अवरोधरचितस्वरूपाः

क्षोभ्यन्तां स्तम्भ्यन्ताम्


May your enemies known unknown

seen and unseen whose nature is to create hindrances be disturb and suppressed.



त्वं तया  प्रतिरक्ष्यस्व

शरणप्रार्थनो देव्यै नमः

May you who have a prayer of shelter be protected by her, salutation to Goddess.





Thursday, May 19, 2022

Patron

 हिन्दुधर्मे अन्नम् पुण्यं विचिन्तयते

पूर्वमेव खाद्यते मन्त्राश्च करीक्रियन्ते | काशिकायाम् अन्नपूर्णादेवीमन्दिरम् वर्तते 

मैत्रेयमहादेवस्थापकायां

जीवलोकधर्मपुरवर्षिष्ठायां

मोक्षानुदानमहापथायाम् |

प्रसिद्धगङ्गानीराजनायाम्

कालभैरवाधिनाथायाम् |

काशीपुराधीश्वरीपौपिकम्

 भक्तपुष्टिददद्दैवतम्

लोहवर्णदिक्करगौरम्

राकेववर्तुलमुखदेवकम्

उरस्वत्पीनस्तनजागतम् |

वरदाभयदगीर्वाणम्

विषमनयनचतुर्भुजमूर्ति |

रत्नहैमर्वीवहवायुनम्

स्वाद्वोदनपात्रवहदेवम् ||


जय श्री अन्नपूर्णे ||


Saturday, April 16, 2022

I didn't know

 हनूमत्जयन्तिःस्ववार्षिकोत्सवजन्मे श्रीहनूमते

करीकर्तुं परिवन्दति | दिनं वर्षे द्वेधा उपलक्षितोsस्ति | एकदिनं दक्षिणभारते चैत्रपूर्णिमायां परिवन्दति | अन्यं दिनम् उत्तरभारते कृष्णपक्षे चतुर्दश्यां वा उपलक्षितोsस्ति ||


हे हनूमन् जय |

ॐ श्रीहनुमते नमः ||




Saturday, April 9, 2022

Sun worshippers

 

चत्वारिंशदुचथानि लोखितानि तुलसीदासगोस्वामिना श्रीहनूमते विध्यन्ते अस्माभिः कथ्यते हनुमानचालीसा इति | प्रतिमङ्गलवारे प्रतिशनिवारे च अस्माकं भारतीयाकाशवाणीषूचथानि श्रूयेरन् |

केषुचित् गतवर्षेषु आकाशवाणीनाम् एका राज्येन समधितिष्ठते स्म | अधुना इयं न वर्तते किन्तु यदा इयम् अत्र आसीत् |  चालीसायाः एकं भाषान्तरं प्रवक्त्रा अवाद्यत तद् भाषान्तरम् अलौकिकम् आसीत् यतोsहि इदं मे वैदिकोद्गीतिः इव
अशब्द्यत |

अज्ञायत चालीसा संस्कृतभाषा न अस्तीति परंतु तस्यां ध्वनिमुद्रिकायां ते संस्तवानाःगायकाः वा सामसङ्गायकाः इव  अशब्दयन् | प्रतिशनिवारे प्रतिमङ्गलवारे च प्रातःकालनववादने 
चालीसायाः तस्मै भाषन्तराय अतिष्ठम् |

अबन्धुरम् सा आकाशवाणी न वर्तते | परंतु तेषु दिनेषु चालीसा महाबलं शक्तिं रक्षणम् उपकारम् आनयत् |अतः अधुना सर्वदा वदेयम् जय श्रीहनूमन् इति ||



Thursday, April 7, 2022

Dance

 

हर हर महादव जय
ताण्डवप्रियो नटराजो नाथो विश्वमूलविरचितपदनृत्य |
मायानृजीवमुक्तताण्डव अपस्मारासुरयन्त्रकः प्रभो ||

स यश्चिदंबरममन्दिरेनिवसति |
तस्मै नमोsस्तु ॐ शिवाय नमः ||



Wednesday, April 6, 2022

These students

 

छात्रःअपृच्छत् यदि अयं शन्दः भवत् इति युष्मद् इव उपयुज्यते तर्हि किं प्रथमपुरुषःतेन उपयुज्यते इति |

अहं न एव जाने  किन्तु न 
पश्यामि शब्दं सार्वनामिकम् अहम्
विशेष्यमिव तस्य विषये इतोपि चिन्तयामि
न तु सर्वनाम
तथा प्रथमपुरुषः उपयुज्यताम् |

येन वा केनचित्  वैयाकरणरूपाणि भाषायाः
वाचकैः उपायुज्यन्त |  न किमपि परिवृत्यताम् |
अतः भवान् असि इति असाधु
भवती अस्ति इति तत् वाक्यम् सम्यक् भवति |
अवगतम् वा इति प्रत्यवदम्

भोभो गुरुजी
भवद्व्याखानम् पठित्वा संतुष्टोsभवम् |
नमांसि बहूनि भवते |बहवोधन्यवादाः ||
भवतश्च शुभरात्रिःभूयात् ||



Childlike

 

नवकपुष्पमालावसित्रे
इक्षुपनसमौचाम्रपाणये
सूर्योदयसदृशरक्तवर्णाय
बिल्वभरत्कुञ्जरकराय

ॐ श्री बालगणपतये नमः
ॐ श्रीमहागणाधिपतये नमोनमः




Wednesday, March 16, 2022

Water flowing

 हे श्रीगङ्गे हिमवत्पुत्रीस्वसारम् श्रीगणेशजनकधरे सर्वनदीपुण्यतरे  | तीव्रमकरयाने काशिकापुरपरवाहयात्रे नीराजनप्रत्यहदत्ते नमोsस्तु || 


ॐ गङ्गाधराय नमः 

ॐ श्रीगङ्गायै नमः




Wednesday, March 9, 2022

32

 हे हेरम्ब नमस्तुभ्यम् विघ्नहर्तोऽप्रतिकारप |

जीवयात्राम्भं करिष्यते निर्भयोभवतु नःसदा || 


ॐ गंँ गणाधिपतये नमः



Tuesday, February 22, 2022

Oh! Fudge

 

नारिकेलमधुजा
अंशाः
नवनारिकेलदुग्धस्य चषकौ
नवनीतस्य घृतस्य वा दर्वी
सङ्घनितक्षीरस्य चषकः
कपिशर्करस्य चषकौ
लवणस्य सर्धलघुदर्वी इति भवन्ति

यदि एते उपस्कराः इष्यन्ते
कोशफलचूर्णं चोचचूर्णं एलाचूर्णम् इत्यादयः ते उपयुज्येरन्
किन्तु ते मया न उपयुज्यन्ते यतोहि नारिकेलस्य
स्वादःअधिकम् इष्यते |

माध्यमोष्णतायां पात्रे नारिकेलदुग्धं स्थाप्यते
शर्करेण सह संघनितक्षीरेण च अन्तिकं
सर्वे अंशाः क्वथ्यन्ते | एतत् मिश्रणं प्रतिकलम् 
वेपताम् अन्तिकं शर्करः अनुविलीयते | अस्मिन्
समये लवणं नारिकेलस्य काभिश्चित् अपच्छिद्भिः
समीरिते श्रापिणि मिश्रणे अन्तर्संस्पृश्यते |

यदामिश्रणतःसर्वं रसं पात्रतःनिर्गच्छति  मिश्रणं यद्
अधिकं घनीभूतम् भवति तदा नवनीतम् घृतं वा मिश्रणे
स्थाप्यते यावत् इदम् इतोपि प्रतिकलं वेपताम् |

यदा  नु मिश्रणम् पात्रस्य अन्तःआश्लेष्टुम् आरभते |
पात्रं अग्नितः अपाक्रियते मिश्रणं च शीतलीभवितुं चिपिटीकृतस्थाले स्थाप्यते इदं च स्थालं इव चिपिटीकृतं
क्रियते | पूर्वं नु चिपिटीकृतमिश्रणम् पाकशालायाः
तापमानं भवति इदं चतुरश्रभागेषु अन्तर्छिद्यते ||

तर्हि एते चतुरश्रभागाः खाद्यन्ते




Friday, February 18, 2022

Pure Power

 श्रीछिन्नमस्तका बलशक्तिः |

सा जगदात्मनोऽभिघातशक्तिरस्ति ||

यःश्रीकाल्याःकार्यं तस्याःकार्यं च मध्ये भेदोऽस्ति |

सुष्ठु यदा श्रीकाल्युग्रा भयानका चास्ति |

सा कथ्यते चण्डीति 

किन्तु श्रीछिन्नमस्तकोग्रचण्ड्या अधिकभयानकास्ति 

इतस्तस्या नाम प्रचण्डचण्डिका भवति।


श्रीकाली कालस्य उपकारे कार्यं करोति 

किन्तु छिन्नमस्तका क्षणं विनश्यति |

श्रीकाली प्राणशक्तिर् अस्ति

यावद् छिन्नमस्तका विद्युत्शक्तिर्भवति |

तस्याःपीठम् आज्ञाचक्रे भ्रुवोर् मध्येऽस्यि |

सा दृष्टिं समुत्साहं च प्रशास्तीति 

अवगम्यताम् ||





Sunday, February 6, 2022

जय सीते

 एकदा संस्कृतकक्षायां कश्चित् माम् अपृच्छत् 

रामायणकथायां भवतःप्रियवीरःकः श्रीरामः

श्रीहनूमान् रामस्य भ्राता कः इति |


न कः | का भवेत् 

माता सीता इति प्रत्यवदम् 

तर्हि सःअवदत् किम् किम् 

सीता भवान् अवदत् किम् सीता ||


न सीता | श्रीसीता मातासीता वा इति भवता कथ्यताम् 

अवगतं वा इति प्रत्यवदम् |

अस्तु तु किमर्थम् इति स उक्तवान् || 


एवं तु सम्पूर्णकथा न पर्याप्तम् पठिता 

तथा मम उत्तरम् असम्यक् भवेत् 


यद्यपि तु सा श्रीरामेण सह वने अवसत् 

सा च अपि श्रीलङ्कायाः नृपेण हृता

तर्हि सा श्रीलङ्कायाः संतीर्य श्रीरामेण 

सह अयोध्यां प्रत्यागता | केवलं सा वने 

अन्तर् पुनः अक्षिपत | तत्र च वने तस्याः

पुत्रौ प्रसूतौ लुवः कुशः इति | 


तथापि सा श्रीरामाय पुत्राभ्याम् च धार्मिका अतिष्ठत् |

भवता स्मार्यताम्  सा राजकुमारी आसीत् चापि

राज्ञी इति | मह्यं च सा सामान्यस्त्री न आसीत् |

सा महाबलदेवी आसीत् इति उक्तवान् अहम् ||







He knows

 

श्रीवाराही देवी दिव्यमातृकाणाम् एका वर्तते
हिन्दुधर्मे यः सप्तमातृकदेवीनां संघः अस्ति
सा शूकरस्य शीर्षेण अस्ति | श्रीवाराही श्रीवराहस्य शक्तिःभवति यः श्रीविष्णोःवराहावतारः अस्ति ||

यत्र निवसामि अहम् सा प्रसिद्धा न एव
केषुचित् तु अधिवासिषु धर्मेषु तस्याःकिञ्चित् रूपं पूज्यते इति मन्ये  | अहं तु न निश्चितः यदि सा समानदेवी अस्ति इति  तथापि अत्र तस्याः शीर्षःशूकरशीर्षःअपि अस्ति |

केषुचित् गतवर्षेषु अहं #SriGuruKarunamaya  श्रीगुरुकरुणामयं मिलितवान् सःच श्रीदेविपुराश्रमस्य आध्यात्मिकनेता अस्ति | अधुना सः सुजनः तस्याः भक्तः श्रीवाराहीदेव्याःविषये सः जानाति ||



The real head man

 पार्वतीपतेः गणाः पिशाचान् सिद्धान् 

यक्षाणि नागान् भूतानि उपाददते इत्यादयः |

एषःमहादेवः शिवःकथ्यते सःसर्वेषां नेता आसीत् |

किन्तु सःस्वपुत्राय नेतृत्वं दत्तः यःगणपतिःअभवत् ||





कार्त्तिकेयभ्रात्रेऽस्तु मनः


ॐ गंँ गणपातये नमः




माँ

 

Devi Saraswati
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ||

एषःदेव्याः अतीवप्रसिद्धमन्त्रःअस्ति
अयं च अगस्त्यसिद्धेन लिखितः |
मम गुरुः मे एषं मन्त्रं पाठितवान् |
तस्मिन् समये हिन्दुधर्मस्य विषये न अधिकम् मया अज्ञायत |

सः उक्तवान् भवान् छात्रः अस्ति एषःच मन्त्रः स्वपठने उपकारयति इति | अवदम् बहवःसुताःएतां देवीं जानन्ति किन्तु
मम संवादः तया अन्येषां जनानां संवादः इव समानः
न अस्ति इति |  भवतःअर्थःकः इति तर्हि अवद्त् ||

यद अहं तमसि अस्मि अहं वा भूतैःपापजनैः च  पीडितः
तदा सा आगच्छति किन्तु सा मम पुस्तकेषु माता इव  न आगच्छति | सा आगच्छति कदाचित् च सा वदति अधुना भवान् आयोधतु भवान् तिष्ठतु भवान् वा धावतु सर्वेषु समयेषु भवान् न आयोधति कदाचित् भवान् धावतु तर्हि च कदाचित् भवान् तिष्ठतु यदा च शत्रुःमन्यते ते जयन्ते इति तर्हि भवान्  तान् आहन्तु यत्र पीडा कार्यताम् इति | मम गुरुः विहसति | तर्हि सःअवदत् सा देवी भूतैः स्वशत्रुभिः च युद्धं भवन्तं पाठयति इति  | कथम् तु  सा विद्यायाः देवी अस्ति इति प्रत्यवदम् | सा अपि युद्धस्य विद्यां ददाति या विद्या इतोपि अस्ति सा भवतः ख्रीष्टः इव न अस्ति
यः मृदुःसुशीलः च अस्ति कदाचित् सा अत्युग्रा भवेत् च अपि मातृका सा भवेत् इति | अहं विस्मितः आसम् तर्हि तु सः अपृच्छत् भवान् पूर्वमेव चण्दीपाठं पठति वा इति न नहि इति प्रत्यवदम् | भवान् तद् पुस्तकं पठतु तद् तस्याः सर्वं स्वमढग्राहं स्पष्टीकरिष्यति इति सः उक्तवान् सःच मे पुस्तकस्य अनुकृतिं ददाति स्म ||




चण्डमुण्डविनाशिनि

 


चामुण्डेश्वरीमन्दिरं कर्नाटकराज्ये मौसूरुनगरतः१३किलोमीटर्-दूरं चामुण्डीपर्वते हिन्दुमहालयोsस्ति | महालयश् चामुण्डेश्वरी नाम आसीत् यद् शक्त्या उग्ररूपम् अस्ति अधिदैवतं च मौसूर्वा महाराजैर् बहुशताब्देभ्यःपूजार्हीकृतम् ||




char-chala

किरितेश्वरीमन्दिरम् वृद्धतमं पुण्येष्ठं प्रसिद्धं च

मुर्शिदाबाददेशस्य पुण्यपीठम् अस्ति | इदं पुण्यस्थानम्  मुक्तेश्वरीमन्दिरम् इव अपि ज्ञातम् || 



Saturday, January 15, 2022

Great Story

 

एकदा ज्योतिषशास्त्रं पिपठिषामि स्म |
परंतु मम माता उक्तवती खे मा अन्वीक्ष संस्कृतं पठ इति |
अतःज्योतिषं न पठितम् | कथाः तु याः ज्योतिषेण सह अनुगच्छन्ति ताः मे रोचन्ते | तासाम् एकां स्मृतवान् अहम्
यत्र शनिदेवः श्रीहनूमता अकथ्यत सःच अवदत् हे रामदूत भवान्
स्वसाढ़ेसातीम्आक्रमति अहं च भवतःगृहं मर्गितुम् इच्छामि इति|
रामदूतः प्रत्यवदत् अस्तु ग्रामविपण्याम् भवतःदिने मिलिष्यावः
अहं भवता सह गृहं गमिष्यामि अवगतम् वा इति | शनिदेवःअवदत् भवतु अवगच्छामि इति | अतस् शुक्रवारे मार्कटनृपः ग्रामविपणिं गतवान् तत्र च ग्रामविपण्याम् सः सर्वैः अकथयत् भोभोः हे  सुजनाः श्वः मम पूजा भविष्यति | एषा महापूजा मम शीर्षे करिष्यति बहवः आशीर्वादाःभवद्भिः लप्स्यन्ते यदि भवन्तः एषां महापूजां  गमिष्यन्ति इति | ग्रामस्य जनाःप्रत्यवदन् भो हनूमन् वयं सर्वे श्वः अत्र भविष्यामः वयं स्वमित्रैः स्वपरिचारैः च सह आगमिष्यामः इति |

प्रातःकाले शनिदेवःग्रामविपणिम् आगतवान् तत्र सः बहुभिःनारिकेलैः बहून् सुवेषान् अधिकजनान् अपश्यत् किन्तु चिन्तितवान् सः व्यवसायःअतीवसाधु अस्ति इति |
श्रीहनूमान् आगतवान् सः च शनिदेवम् अवदत् वयं अधुना स्वगृहं गमिष्यावः किन्तु अहं स्वशीर्षे भवन्तं वहिष्यति अवगतम् वा इति
शनिदेवःप्रत्यवदत् आमाम् गच्छाव इति | रामदुतःस्वशीर्षे   शनिदेवं स्थापयति स्म तर्हि सः आवदत् जय श्रीराम जय श्री राम जय श्री राम जय श्री राम इति | लोकतस् जनाःसर्वे ये ग्रामविपण्याम् तत्र आसन् | ते रामदूतस्य शीर्षे बहून् नारिकेलान् विघट्टितुम् आरभन्त
ते अपि आवदन् जय श्री राम इति |

शनिदेवः बहुभिः नारिकेलैः उपहतः आसीत् | l
सःपीडया अरसत् सःच रामदूतस्य शीर्षतःअवपतति स्म सः अधावत् | सः रामदूतं नैव पुनः उपयाति स्म ||

तथा यदि जनाःशनिदेवस्य साढेसात्या बाधन्ते
तर्हि ते सर्वे श्रीहनूमते धावन्ति ||

यदा सा कथा मया लिखिता
श्रीहनूमतःचालिसः उपश्रुतः

तदा तु अहमपि उच्चैःहसामि
यतोहि सा साहास्यकथासीत्

जय श्रीसीते जय श्रीसीये जय श्रीसीते



Sunday, January 9, 2022

40

 


गतवर्षस्य अगस्तमासे द्वन्दं दैशिकभोजनम् इष्यते |
अतस् दिने तस्मिन् यद् शनिवारः आसीत् महिला
या दैशिकभोजनं क्रीतवती मया गता | प्रापणे 
जनानां रेखा तत्र अपि आसीत् | अतस् सर्वान् जनान्
निश्चित्य प्रतीक्षितवान् अहम् | अचिरात्  प्रत्यैक्ष्ये
कश्चित् कार्यानेन आगतवान्  यद् सङ्गीतम्अट्टं वादितम्
कार्याने श्रीहनूमत्क्जलिसागीतं  वादितम् |

अमत्या चत्वारिंशत्श्लोकस्य किञ्चित् मया अट्टंगीतम्
तस्मिन् समये जनाःतत्र माम् अवालोकयन् इति न अजानि
यदा चलिसस्य भागः"जै जै जै हनुमान गोसाईं।
कृपा करहु गुरुदेव की नाईं" इति आगताः उच्चैःअगीयत

यदा चलिसःसमाप्तः महिलायाःग्राहिका उक्तवती
अय्यो भवान् गीतं जानाति अहम् इदं पठितुं सदा
इच्छामि तस्य च अर्थं जानामि कथम् भवान्
गीतं  पठितवान्  इति | मम गुरुः गूगुलानन्दःस्वामी अस्ति भवती
तं मिलति वा इति प्रत्यवदम् | सर्वे अट्टं हसन्ति ||

श्रीमान्रामदूतः अस्य नववर्षस्य
अस्वस्थदौर्भाग्याभ्याम्
सर्वान् रक्ष्यात्
जय श्रीहनूमन्
नमोsस्तु तुभ्यम्

His Hand

 

मम लघुपठनेन अवागम्यत
शिवस्य पित्रौ स्तः इति
श्रीगणेशः श्रीकार्त्तिकेयःच इति तौ स्तः|
श्रीगणेशः लोकं परितस् अतीवप्रसिद्धः अस्ति
तस्य तु भ्राता न एव अस्ति | किन्तु
दक्षिणभारते श्रीलङ्कायां
च सःनृपःअस्ति इति अकथ्यत  |
तस्य विषये न बहवः अत्र जनाः
जानन्ति | एकदा @ncictt-उत्सवाचरणस्य दीपावलीनगरे
दैशिकमन्दिरेण श्रीगणेशस्य भ्राता दर्शितः| तस्य आलोकेन विस्मितःअभवम् | सर्वम् अरोचत मे | यत्र तस्य प्रकाशनम् आसीत्मया गतम् | मम बहुप्रश्नाःआसन् | तस्मिन् प्रकाशने  कंचित् अपृच्छम् भवन्तःसर्वे श्रीगणेशभ्रातुःभक्ताःसन्ति वा इति |
मन्दिरभक्तःप्रत्यवदत् नहि नहि सः श्रीगणेशः न अस्ति सःअस्माकं नाथःअस्ति इति | अस्तु अस्तु सःश्रीगणेशस्य भ्राता आसीत् अचिन्तयम् परंतु चित्रे किञ्चित् तस्य हस्ते लिख्यते सा दक्षिंभारतीयलिपिःइव मह्यम् भाति लेखनस्य अर्थःकःअस्ति इति
तर्हि अपृच्छम् | अहं न जानामि इति प्रत्यवदत् | तेन उत्तरेण दुःखितःअभवम् अहम् | तस्मै मन्दिराणि वर्तन्ते कति इति अपृच्छम् | ट्रिणिडाड्देशे त्रीणि मन्दिराणि वर्तन्ते इति प्रत्यवदत् |
साधु साधु बहुसमीचीनम् भवद्भिः तमिळ्हिंदीसंस्कृतभाषाः वा  तत्र मन्दिरेषु उच्यन्ते इति पुनःअपृच्छम् | न वयम् ताःभाषाः वदामः इति प्रत्यवदत् | तर्हि अहम् उक्तवान् पूजासु का भाषा उच्यते संस्कृतमन्त्राः उद्गीयन्ते केचित् वा तमिळ्शब्दाः उच्यन्ते इति | केनचित् लघुना समयेन गतेन अहं अवालोकयम् मम प्रश्नाः जनाय  न अरोचन्त जनःखेदितः आसीत् इति अतस् अबन्धुरम् मन्दिरस्य प्रकाशनतः निर्गच्छामि स्म | परंतु अहं अतीवसंतुष्टःइतोपि आसम् यतोsहि

श्रीसुब्रह्मण्यःपार्वतीपित्रोदेवसेनावल्लीपतिः
मलेशियासिङ्गापुरदेशपूजितोमयूरवहनःप्रभुः
टिणिडाड्चटोबेगोचदेशम् आगच्छत् इति

नमोभवतु तस्मै



Tribal Goddess

 

श्रीवल्ली हिन्दुदेवी अस्ति
कार्त्तिकेयस्य च द्वितीयपत्नी
सा प्रधानादिवासिनी कन्या
या क्षान्ता स्वजीवम् अनाययत्

कार्तिकेयःयुद्धदेवःयःपार्वतीयदेशतः जातः
कुरुञ्जी इति ज्ञातः|
यस्मिन् समानदेशतःवल्लीदेवी जाता ||