मम अध्यापकस्य अग्निदेवः स्वगृहे निवसति |
सःअवदत् अग्निदेवः गृहस्य जनः भवति |
Agni resides at my teacher's own home, he said Agnideva become a member of the house.
कथं सः अत्र आगतः इति
अपृच्छम्
I asked how he came here.
वयं महादेवस्य
महामृत्युञ्जयहोमं
कुर्मः | होमे अस्मिन् वयं १०८घृताहुतीः सह १०८समिधैः
१०८ बिल्वपत्रैः अन्यैःपदार्थैः
च देवसात्कुर्मः | पूर्वं तु होमःसंपूर्णः अस्ति वयं च अग्नेः विसर्जनं कुर्मः | कश्चन यः
स्वगृहे अग्निदेवम् इच्छति |
सः होमस्य प्रज्वालया
दीपं दीपयतु तर्हि सः स्ववेद्या स्वगृहे तत् ज्वलितदीपं वहेत् | एषा प्रज्वाला अग्निदेवता
अस्ति | एतत् दीपं
सर्वदा दीपयताम् इति | प्रतिवदामि स्म
यदि प्रज्वाला निर्वापयति तर्हि किं प्रभवति इति |
We do MahamRtyujayahoma of Shiva, in this homa we offer 108 oblations of ghee along with 108piece of wood,108 bilva leaves and other substances, Before the homa is complete and we do the dispersing of Agni. Someone who desires Agni at his own home,he must light a deeya with the flame of the homa. He should carry the lighted deeya at his own home by his own altar. This flame is Agnisevata. This deeya must be always lighted.
I asked if the flame is extinguished, then what happens?
सः अवदत् महादेवस्य होमः पुनःक्रियताम् सःवा अन्यस्य
गृहं गच्छतु यत्र अग्निदेवता अपि निवसति तत्र च
तस्य दीपं प्रतिसमिन्ध्यते अधुना प्रश्नान् मा पृच्छ्तु भवान् संस्कृतं पठतु इति ||
He said, Shiva's homa must be done again or he must go to another home where Agni along resides and there his deeya is rekindled now don't ask questions you must study Sanskrit.