श्रीछिन्नमस्तका बलशक्तिः |
सा जगदात्मनोऽभिघातशक्तिरस्ति ||
यःश्रीकाल्याःकार्यं तस्याःकार्यं च मध्ये भेदोऽस्ति |
सुष्ठु यदा श्रीकाल्युग्रा भयानका चास्ति |
सा कथ्यते चण्डीति
किन्तु श्रीछिन्नमस्तकोग्रचण्ड्या अधिकभयानकास्ति
इतस्तस्या नाम प्रचण्डचण्डिका भवति।
श्रीकाली कालस्य उपकारे कार्यं करोति
किन्तु छिन्नमस्तका क्षणं विनश्यति |
श्रीकाली प्राणशक्तिर् अस्ति
यावद् छिन्नमस्तका विद्युत्शक्तिर्भवति |
तस्याःपीठम् आज्ञाचक्रे भ्रुवोर् मध्येऽस्यि |
सा दृष्टिं समुत्साहं च प्रशास्तीति
अवगम्यताम् ||
No comments:
Post a Comment