Friday, February 18, 2022

Pure Power

 श्रीछिन्नमस्तका बलशक्तिः |

सा जगदात्मनोऽभिघातशक्तिरस्ति ||

यःश्रीकाल्याःकार्यं तस्याःकार्यं च मध्ये भेदोऽस्ति |

सुष्ठु यदा श्रीकाल्युग्रा भयानका चास्ति |

सा कथ्यते चण्डीति 

किन्तु श्रीछिन्नमस्तकोग्रचण्ड्या अधिकभयानकास्ति 

इतस्तस्या नाम प्रचण्डचण्डिका भवति।


श्रीकाली कालस्य उपकारे कार्यं करोति 

किन्तु छिन्नमस्तका क्षणं विनश्यति |

श्रीकाली प्राणशक्तिर् अस्ति

यावद् छिन्नमस्तका विद्युत्शक्तिर्भवति |

तस्याःपीठम् आज्ञाचक्रे भ्रुवोर् मध्येऽस्यि |

सा दृष्टिं समुत्साहं च प्रशास्तीति 

अवगम्यताम् ||





No comments:

Post a Comment