Devi Saraswati
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ||
एषःदेव्याः अतीवप्रसिद्धमन्त्रःअस्ति
अयं च अगस्त्यसिद्धेन लिखितः |
मम गुरुः मे एषं मन्त्रं पाठितवान् |
तस्मिन् समये हिन्दुधर्मस्य विषये न अधिकम् मया अज्ञायत |
सः उक्तवान् भवान् छात्रः अस्ति एषःच मन्त्रः स्वपठने उपकारयति इति | अवदम् बहवःसुताःएतां देवीं जानन्ति किन्तु
मम संवादः तया अन्येषां जनानां संवादः इव समानः
न अस्ति इति | भवतःअर्थःकः इति तर्हि अवद्त् ||
यद अहं तमसि अस्मि अहं वा भूतैःपापजनैः च पीडितः
तदा सा आगच्छति किन्तु सा मम पुस्तकेषु माता इव न आगच्छति | सा आगच्छति कदाचित् च सा वदति अधुना भवान् आयोधतु भवान् तिष्ठतु भवान् वा धावतु सर्वेषु समयेषु भवान् न आयोधति कदाचित् भवान् धावतु तर्हि च कदाचित् भवान् तिष्ठतु यदा च शत्रुःमन्यते ते जयन्ते इति तर्हि भवान् तान् आहन्तु यत्र पीडा कार्यताम् इति | मम गुरुः विहसति | तर्हि सःअवदत् सा देवी भूतैः स्वशत्रुभिः च युद्धं भवन्तं पाठयति इति | कथम् तु सा विद्यायाः देवी अस्ति इति प्रत्यवदम् | सा अपि युद्धस्य विद्यां ददाति या विद्या इतोपि अस्ति सा भवतः ख्रीष्टः इव न अस्ति
यः मृदुःसुशीलः च अस्ति कदाचित् सा अत्युग्रा भवेत् च अपि मातृका सा भवेत् इति | अहं विस्मितः आसम् तर्हि तु सः अपृच्छत् भवान् पूर्वमेव चण्दीपाठं पठति वा इति न नहि इति प्रत्यवदम् | भवान् तद् पुस्तकं पठतु तद् तस्याः सर्वं स्वमढग्राहं स्पष्टीकरिष्यति इति सः उक्तवान् सःच मे पुस्तकस्य अनुकृतिं ददाति स्म ||
No comments:
Post a Comment