Sunday, February 6, 2022

जय सीते

 एकदा संस्कृतकक्षायां कश्चित् माम् अपृच्छत् 

रामायणकथायां भवतःप्रियवीरःकः श्रीरामः

श्रीहनूमान् रामस्य भ्राता कः इति |


न कः | का भवेत् 

माता सीता इति प्रत्यवदम् 

तर्हि सःअवदत् किम् किम् 

सीता भवान् अवदत् किम् सीता ||


न सीता | श्रीसीता मातासीता वा इति भवता कथ्यताम् 

अवगतं वा इति प्रत्यवदम् |

अस्तु तु किमर्थम् इति स उक्तवान् || 


एवं तु सम्पूर्णकथा न पर्याप्तम् पठिता 

तथा मम उत्तरम् असम्यक् भवेत् 


यद्यपि तु सा श्रीरामेण सह वने अवसत् 

सा च अपि श्रीलङ्कायाः नृपेण हृता

तर्हि सा श्रीलङ्कायाः संतीर्य श्रीरामेण 

सह अयोध्यां प्रत्यागता | केवलं सा वने 

अन्तर् पुनः अक्षिपत | तत्र च वने तस्याः

पुत्रौ प्रसूतौ लुवः कुशः इति | 


तथापि सा श्रीरामाय पुत्राभ्याम् च धार्मिका अतिष्ठत् |

भवता स्मार्यताम्  सा राजकुमारी आसीत् चापि

राज्ञी इति | मह्यं च सा सामान्यस्त्री न आसीत् |

सा महाबलदेवी आसीत् इति उक्तवान् अहम् ||







No comments:

Post a Comment