एकदा संस्कृतकक्षायां कश्चित् माम् अपृच्छत्
रामायणकथायां भवतःप्रियवीरःकः श्रीरामः
श्रीहनूमान् रामस्य भ्राता कः इति |
न कः | का भवेत्
माता सीता इति प्रत्यवदम्
तर्हि सःअवदत् किम् किम्
सीता भवान् अवदत् किम् सीता ||
न सीता | श्रीसीता मातासीता वा इति भवता कथ्यताम्
अवगतं वा इति प्रत्यवदम् |
अस्तु तु किमर्थम् इति स उक्तवान् ||
एवं तु सम्पूर्णकथा न पर्याप्तम् पठिता
तथा मम उत्तरम् असम्यक् भवेत्
यद्यपि तु सा श्रीरामेण सह वने अवसत्
सा च अपि श्रीलङ्कायाः नृपेण हृता
तर्हि सा श्रीलङ्कायाः संतीर्य श्रीरामेण
सह अयोध्यां प्रत्यागता | केवलं सा वने
अन्तर् पुनः अक्षिपत | तत्र च वने तस्याः
पुत्रौ प्रसूतौ लुवः कुशः इति |
तथापि सा श्रीरामाय पुत्राभ्याम् च धार्मिका अतिष्ठत् |
भवता स्मार्यताम् सा राजकुमारी आसीत् चापि
राज्ञी इति | मह्यं च सा सामान्यस्त्री न आसीत् |
सा महाबलदेवी आसीत् इति उक्तवान् अहम् ||
No comments:
Post a Comment